SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १२० केशवकृतः कल्पद्रुकोशः 'तूणी तूरणा च तूणीर उपासङ्गो निषङ्गकः । चन्द्रहासस्त्वसिः पुंसि प्रवालः सायके ऽपि च ॥ २८० ॥ रिष्टिॠष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च । भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥२८१ ॥ तरवारियोश्चापि निस्त्रिंशः करपालकः । क्ली शस्त्रं विशसनो धर्मपालः प्रजाकरः ॥ २८२ ॥ तीक्ष्ण धाराधरो देवो व्यवहारो दुरासहः । प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥ शिवंकरो मनुज्येष्ठः कराली च विशाग्रजः । गाढमुष्टिस्ती मार्गः पुष्करी कोशवानपि ॥ २८४ ॥ धाराधरो लोहसर्पो जयश्रीर्जगतोऽपि च । धर्मप्रचारो धाराङ्गः स्याद्वाराविष इत्यपि ॥ २८५॥ पञ्चाशता गुलैर्मुख्यः पञ्चविंशतिको परः । अनयोर्मध्यमानेन मध्यमः खड्ग उच्यते ॥ २८६ ॥ वो योगरोपेतस्तिर्यग्भेदविवर्जितः । वणयुक्तोऽपि निस्त्रिंशो बिल्वकुण्डलपअरैः ॥२८७॥ वर्द्धमानध्वजच्छत्रस्वस्तिकैश्च वणैः शुभः । मानहीनो विभिन्नश्च कुञ्चितो ध्वनिवर्जितः ॥२८८॥ A १ तूणी इत्यत्तरद्वयं पुस्तके नास्ति २ धाराधरो ३ रूढC ४ शस्त्रविजय B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy