________________
केशवकृतः कल्पद्रुकोशः
वीरविप्लावको जुह्वद्धनैः शूद्रोपपादितः । वैडालवतिकः सर्वाभिसंधी छद्मतापसः ॥१६५॥ त्रिणाचिकेतस्त्रिोग्नि चितवांस्त्रिमधुश्च यः । कर्मविद्यायोनिशुद्धा यस्य तूभयपक्षजाः ॥१६६॥ बहुदक्षिणयज्वानः सज्ञेयस्त्रिसुपर्णकः । वैखानसस्तु स्याद्वानप्रस्थो वन्यान्नभोजनः ॥१६७॥ वन्यै हस्थधर्माथ तपस्या नियमस्थितिः । वतादानं परिवज्या संन्यासोप्यथ योगभित्' ॥१६८॥ अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः । नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥१६॥ देवताप्रणिधानं च करणं पुनरासनम् । प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥१७॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । धारणा स्त्री कचिद्धये चित्तस्य स्थिरबन्धनम् ॥१७१॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधि स्त्री तदेवार्थमात्राभासनरूपकम् ॥१७२॥ एवं योगो यमाद्यङ्गरष्टभिः संमतोऽष्टधा । एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः॥१७३॥
१ वित् B२ धि:Kc ३ सं BKS