SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ८६ केशवकृतः कल्पद्रुकोशः 'वान्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम्। उच्छिष्टभोजनो देवनैवेद्यकृतभोजनः ॥१५६॥ शाखारण्डः स्वशाखीयकर्मलुप्तोन्यकर्मकृत् । शाखाहण्डोप्यन्यशाखा पाठके स्वीयवर्जके ॥१५७॥ कनिष्ठस्तु कृताधानो न ज्येष्ठे ह्यग्निहोत्रिणि । पर्याधाता कनिष्ठः स्याज्येष्ठः पर्याहितः स च ॥१५८॥ कनिष्ठः सोमयाजी चेन्न ज्येष्ठः सोमयागकृत् । परियष्टा कनिष्ठः स्यात्परीष्टो ज्येष्ठ इत्यपि ॥१५६ विवाहरहिते ज्येष्ठ कनिष्ठो दारसंग्रही। परिवेत्ता परिवेदी परिवित्तिस्तु पूर्वजः ॥१६॥ परिवित्ता सुतस्तस्य सा स्त्री तु परिवेदिनी । पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिका ॥१६१॥ शस्त्राजीवः काण्डपृष्ठो गुरुहा नरकीलकः । मलादेवादिपूजायामश्चाद्धोऽथ मलिम्लुचः ॥१६२॥ पञ्चयज्ञपरिभ्रष्टो निषिद्धकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोत्यस्तमेति क्रमेण तौ ॥१६३॥ अभ्युदिताभिनिर्मुक्तौ वीरोझो न जुहोति यः । अग्निहोत्रच्छलाद्याञ्चापरो वीरोपजीवकः ॥१६४॥ १ वार्ताशी २ ल्पकर्मK० ३ दB४ वर्जके स्वीयपाठके ५ स्य त्या ६ पुनःB ७ यातु स्त्री ८ त्ता वे १० मुक्तौB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy