SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा | याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥ अर्घा यत्तदर्घ्यं स्यात्पाद्यं पादार्हवारिणि । श्रातिथ्यं स्यादातिथेयं तत्र साध्वातिथेयकम् ॥ ११२ ॥ प्राघूर्णकः प्राघुणकः 'प्राघुणो गाथ इत्ययम् । गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥ श्रागन्तुको नास्य' तिथिः समीची वन्दना स्त्रियौ । स तु त्रिषूपसंग्राह्यो योभिवाद्यो यथाविधि ॥११४॥ पादपर्यायग्रहणमुपसंग्रह इत्यपि । पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । श्रन्वासनाप्युपास्तिः स्त्री क्लीवे शुश्रूषणं पुनः ॥ ११६॥ कौशली कुशलप्रश्ने व्रज्याटाट्या सरापि च । सार्या मार्गपर्यायस्थितिः पर्यटनं समे ॥ ११७॥ नियोगः केतनं श्राद्धे देवार्चादौ तु पञ्चधा । पुष्पे धूपदीप नैवेद्यमिति सत्क्रिया ॥ ११८ ॥ श्रर्घपाद्या' चमस्नानमधुपर्काधिकैश्च तैः । दशधाथो षोडशधा 'सासन स्वागताम्बरैः ॥११६॥ १ प्राहुणो २ तिथीBKS ३ सनम् ४ चर्या ५ चमन B स्वासन B ११ ८१
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy