SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः वेदिः परिष्कृता 'भूमिश्चतुष्कं च चतुष्किका । स्त्रियामपि च वेदी स्यात्स्थण्डिलं चत्वरं समे ॥७५॥ यज्ञार्थात्सम्भपर्यायो यूपोऽ स्त्री स्यादथास्त्रियाम् । चषालो यूपकटके यूपकर्णे घृतावनिः ॥ ७६ ॥ यूपायभागे तर्माऽस्त्री मन्थने' धोरणिर्द्वयोः । रणीच स्त्रियां तत्र चात्र मन्थप्रमन्थकाः ॥७७॥ भेदाः स्युरस्या श्रङ्गानां प्रणीतस्तु सुसंस्कृतः । महावीरः समृह्यः स्यात्परिचाय्योपचाय्यकौ ॥७८॥ 'प्रयोजकोप्यथानाय्यो गार्हपत्यात्प्रणीयते । यः स्यात्सदक्षिणाग्निर्हि' स्थानभेदात्तु ते त्रयः ॥७६॥ दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः । पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥ त्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् । रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥८१॥ उच्छिष्टमग्निपर्य्यायात् चारो ना शोषकं त्रिषु । भाले तिर्यग्गतास्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥८२॥ होमधूमस्तु निगो हवनी होमकुण्डकम् । कालीमसी ध्रुवा धूम्रा लोहिता च स्फुलिङ्गिनी ॥८३॥ ७७ १ परिकृता २ स्थाण्डिलं ३ थाB ४ चा ५ प्रयोजकेत्यादि तेर्धका पर्यन्तं सार्द्धपचं पुस्तके नास्ति ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy