SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः योभिमन्त्रय निहन्येत स स्यात्पशुरुपाकृतः । परंपरा कं' शसनं प्रोक्षणं च मखे वधः ॥ ६६ ॥ प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः । स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥ नौ हुतं त्रिषु द्रव्ये त्यक्तं चापि वषट्कृतम् । पारंपर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ ६८ ॥ श्राद्यं ज्ञानमुपज्ञा स्त्री ज्ञात्वारम्भ उपक्रमः । दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः क्रमात् ॥ ६६ ॥ स्त्री समज्या समाज्या स्यात्पर्वत्परिषदौ न ना । गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥७०॥ 'स्थानी सदी कीबे स्त्रियां च समितिः स्त्रियाम् । सभासदः सभास्ताराः सदस्या विधिदर्शिनः ॥७१॥ सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा श्रपि । " परिषद् लाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥ परिषद्याः पार्षदाश्च पार्षद्याः पर्षदा पि । तेऽपि स्युः पारिषदकः श्रथ स्युः प्राग्घविगृ हात् ॥७३॥ प्राग्वंशः स्याद्यत्र तत्र सम्यग्यात्रा दिवौकसाम् । देवद्रोणी च सैवेोक्ता कुंवा 'सुगहना वृतिः ॥७४॥ ७६ १ शमनं २ ता KC ३ BKS समज्वा B ४ समज्या B ५ सदा ६ प्रस्थान B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy