SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] चतुर्दशशतके तृती-योद्देशकः। भग० ६३० प्राकृतनिषेद्धत्वात् सकलमेवेदं परिकल्पितं सरीरअणुवातो- वज्जरिसहणारायसंघयणातिगो। न० भविष्यतीति शङ्कः। दशवै. १०२ १४९ । सकलोऽस्तिकायजातः सर्वशङ्काः। आव०८१४। सरीरकरण- शरीरं च तत्करणं च तां तां कियां सर्वानुभूती- वीरदेवशिष्यमुक्ता तेजोलेश्या प्रतिसाधकत-मत्वेन शरीरकरणम्। उत्त. २०११ सहकोऽणगारः। जम्बू० २२४| सरीरकाओ- शरीरकायः-औदारिकादिशरीरमाश्रित्य सलक्खण- लक्ष्यते तदन्यव्यपोहे नावधार्यते वस्त्वनेनेति कायः। आव०७६७ लक्षणं स्वं च तल्लक्षण च स्वलक्षणम्। स्था० ४९२ सरीरकुक्कुइओ-हस्तादिना प्रस्तरादिक्षेपकः। बृह० २४७ सलक्षणः-लक्षणज्ञः-कविः। दशवै० ८७ सरीरचिंता- शरीरचिन्ता। आव०४२०| शरीरचिन्ता। सलणय-शरणकम्। उत्त०१३७। उत्त० २२० सललिय- यत्स्वरघोलनाप्रकारेण ललितीव तत् सह तेन सरीरठीइ- शरीरस्थितिः। आव०४३०| सललितम्। यदवा श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सरीरपच्चक्खाण- शरीरस्य प्रत्याख्यानं सूक्ष्म-मुत्पादयति सुकुमारमिव च प्रतिभासते तत् अभिष्वङ्गप्रतिवर्जत-पपरिज्ञानं शरीरप्रत्याख्यानम्। सललितम्। जीवा. १९४। सललितः-समाधूर्यः। औप० भग०७२७ ५६| सरीरपरिमंडण- शरीरपरिमण्डनं-केशश्मश्रुसमारचनादि। सललियविल्लहलगई- सललिता-मृद्वी वेल्लहला-स्फीता उत्त० ४२९। गतिर्यस्याः सा सललितवेल्लहलगतिः। आव० ५६६। सरसरबीय- शरीरबीजं-सप्तधातवः। उत्त० ४७५) सलागपडिया-आवकहिगा। निशी. ४५आ। सरीरमेत्तीओ- पुरुषमात्रो। सम० १५६) सलागा- लोक्यत्ते केवलिना दृष्यन्त इति लोका सरीरय- शरीरकं-शरीरमेव जरादिभिरभिभूयमानतयाऽन- व्याख्यादिह वक्षमाणः शलाकापल्यरूपः। अनुयो० २३६) कम्पनीयम्। उत्त० ३३८ शलाका-कीलरूपा। प्रश्न. ५७ शलाका। आव० २२७) सरीरसक्कारपोसह- शरीरसत्कारपौषधः-पौषधस्य निशी० २५६ आ। द्वितीयो भेदः। आव० ८३५ सलागापल्ल- शलाकापल्यः-जम्बूद्वीपप्रमाणो द्वितीयः सरीराणुगए- शरीरानुगतं-अचित्तस्य चतुर्थो भेदः। ओघ० । पल्यः। अन्यो० २३७ १३३ सलागाहत्यगं-शिलाकहस्तकंसरूवि- सरूपी-संस्थानवर्णादिमान सशरीरः। स्था० ३९| सरित्पर्णादिशलाकसमुदायं-सम्मार्जनीम्। राज० २३। सरो- शरो। बृह. १७८ । सलाहिओ-लाधितः। आव० १९८१ सर्ज-क्षारविशेषः। भग. ३०६| सलिंग-स्वलिङ्ग-रजोहरणादि। निशी. ९२ आ। सर्जकषाय- नोकर्मद्रव्यकषायः। आव. ३९० स्वलिङ्गः। ओघ. २१६। सर्पच्छत्र-भूमिस्फोटकविशेषः। आचा० ५७। सलिंगी- रजोहरणादिसाधुलिङ्गवान्। प्रज्ञा० ४०६| सर्वकाङ्क्षा- सर्वाण्येव दर्शनानि सलिलं-सलिलं-पानीयं लावण्यम्। जम्बू. २३६। शोभनानीत्येवमनुचिन्तनम्। प्रज्ञा० ६१। सलिलबिल- भूनिर्झरः। जम्बु. १६८। सलिलविलंभूनिसर्वजघन्य- परिहारतया मासिकम्। व्यव० १४६ अ। झरः। भग० ३०७ सर्वतोधार- शास्त्रविशेषः। दशवै० २०११ सलिला- गङ्गादिमहानदी। प्रश्न. ९६। सलिलंसर्वतोभद्र- दशषु दिक्सु प्रत्येकमहोरात्रकायोत्सर्गरूपा जलमस्या-मस्तीति नदीः। उत्त० ३५२२ अहो-रात्र दशकप्रमाणा प्रतिमा। स्था०६५ सलिलावती- विजयविशेषः। ज्ञाता० १२१। स्था० ८० अक्षभेदविशेषः। प्रज्ञा०७० सलिलासय-विजयविशेषः। प्रश्न. १४१ सर्वशङ्का- किमस्ति आहेतो मार्गो नवेति। आचा०४३। सलिलल्ललोहिय-सलिलार्द्ररुधिरम्। मरण । मुनि दीपरत्नसागरजी रचित [75] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy