SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [Type text] संजीवणी- सञ्जीवनी - जीविदात्री नरकभूमिः । सूत्र० १३७ । संजुग- सयुगं-संग्रामः । बृह० २३० आ । संजुत्त- संयुक्तः समुपेतः । जीवा० २६८| संयुक्तं अर्थक्रियाकरणयोग्यम्। आव• ८३९। संयुक्तं भूषणयुतं जीवयुक्तं यः स्त्रीशरीरम् । बृह० ४१ अ संजुत्तदव्वसम्म संयुक्तद्रव्यसम्यक् ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनः प्रीत्यै पयः शर्करयोरिव तत्संयुक्तद्रव्यसम्यक् । आचा० १७६ । संजुत्तयसंजोग समिति सगतो योगः संयोगः, सयुक्तमेव संयुक्तकं अन्येन संश्लिष्टं, तस्य संयोगोवस्त्वन्तरसम्बन्धः संयुक्तसंयोगः उत्त• २३॥ संजुत्ता समिति सम्यग् भृशं वा युक्ता संयुक्ताः । उत्तः ७१३ | परिणीता । निशी० १०१ । संजुत्ताहिगरण संयुक्ताधिकरणेअर्थक्रियाकरणयोग्यम-धिकरणम् । आव० ८३० | संजूह संयूथ : ग्रन्थरचना अनुयो० १५०| संयूथ निकायविशेषः। भग॰ ६७६। दृष्टिवादे सूत्रेऽष्टमो भेदः । सम १२८१ सङ्गतं युक्तार्थम् । स्था० ४९५ सामान्यःसंक्षेपः । सूत्र० ३०५| संजोएमाण संयोजयन प्रतिसमयमपरापरेणोपयोगरूपतयो- त्त्पद्यमानेन घटयन्। उत्त० ५९३ । संजोग- संयोगः सम्यग् - अविपरितो योगः-समाधिः उत्तः २०| संयोगं-ममत्वपूर्वकं सम्बन्धम्। आचा १७२॥ संयोगः- भङ्गः । पिण्ड० १६५ | संजोगट्टी- संजोगार्थी आगम- सागर - कोषः (भाग:-५) धनधान्यादिहिरण्यद्विपदचतुष्पदरा ज्या भार्यादिसंयोगस्तेनार्थी आचा० १०१। संयुज्यते संयोजनं वा संयोगोऽर्थः प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी शब्दादिविषयः संयोगो मातापितादिभिर्वा तेनार्थी कालाकालसमुत्थायी आचा. मुनि दीपरत्नसागरजी रचित [18] [Type text] १७१ आ । संजोगा संयोगा: औषधद्रव्यमीलनसंयोगाः । बृह० २८९। संजोगाभिलासा- संयोगाभिलाषः कथंममैभिर्विषयादिभि रायत्यां सम्बन्ध इतीच्छ आव ५८५ | संजोगम- संयोगिमः यस्तैलवत्त्यग्रिसंयोगेन निर्वृतः । उत्त० २१२ संजोयणा- तत् (उदय) फलभूतेन कर्मणा संसारेण वा संयोजयतीति संयोजना। आव० ७७ । संयोजनंएकजात्ती यातिचारमीलनं संयोजना प्रायश्चित्तम् । स्था॰ २००| संयुजना-निर्वत्तितानामेकत्र सङ्घातना । बृह० २३४ अ । संयोज्यन्तेसम्बन्धन्तेऽनन्तसङ्ख्येर्भवैर्जन्तवो यैस्ते संयोजना | १०१ | संयोगदिट्ठपाठी- अनेकान् संयोगान् व्यापार्यमाणान् यो दृष्टावान् यश्च तत्पाठं पठितवान् सः संयोगदृष्टपाठी । व्यव० १३१ आ । संजोगपाठी- संयोगपीठन:- योग्यद्रव्यसंयोगवेदिनः बृह० संज्झागयाइ- दुष्टनक्षत्राणि गणि० । प्रज्ञा० ४६८ | संयोजणादोस- आहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः । आचा० ३५१| संजोयणादोसदुट्ठ- संयोजनादोषदुष्टं संयोजना- द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दृष्टम्। भग० २९२ संजोयणाहिगरणिया यत्पूर्व निर्वर्तितयोः खड्गतत्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाधिकरणिकी। स्था० ४१ । संज्झति सहाया । निशी० ९५आ । संज्झब्भरागसरिस सन्ध्याभरागसदृशः उत्त० ३२९| संज्झागत जम्मि उदिते सूरो उदिते तं सज्झागयं, जं सूरस्स पिद्वतो अग्गतो वा वण्णतरं तं निशी. ९९ अ संज्झप्पभ सन्ध्याप्रभं प्रथमस्य इन्द्रलोकपालस्य सोमस्य विमानम्। भग. १९४१ संज्झब्भराग- सन्ध्याभरागः वर्षासु सन्ध्यासमयभावी अभ्ररागः । जम्बू० ३४ | संज्झा - सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव । अनुयो० १२१ ॥ संज्झगय- यत्र नक्षत्रे सूर्यो अनन्तरं स्थास्यति तत्, आदित्यपृष्टस्थितमन्ये पुनराहुर्यस्मिन्नुदिते सूर्य उदयति तत् संध्या- गतम् । सूर्यस्य पृष्टतौऽयतौ वा अनन्तरनक्षत्रं संध्यागतम्। व्यव० ६२ अ "आगम- सागर-कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy