SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [Type text) पञ्चाश्रवनिरोधादिलक्षणः। जम्बू. १६ संयमःसत्यम् । आव ७५ संयम:- देशविरत्यात्मकः । उत्त० २४९१ संयमं पृथिव्या दिसंरक्षणलक्षणः। भग० १०० संयमो-रक्षा ज्ञाता० ६०] संयम:प्राणातिपातादिनिवृत्तिलक्षणः आव० ६०४| संजमखेत्त- जत्थ आहारोवहिसेज्जाकाले वा सति सततं अविरुद्धो य उवहि लब्भति । निशी० १३० आ । निशी० आगम- सागर - कोषः ( भाग : - ५ ) ३५४अ । संजमघाय संयमघातकं संयमविनाशकम् आव ७३११ संजमजाया- संयमयात्रा संयमानुपालनम्। भग. २९४ संजमजीय- संयमजीवितम् । आव० ४८० संजमजीविय संयमजीवितं साधूनाम् स्था• ७ संजमजोओ संयमयोगः संयमव्यापारः आव० २६३ | संजमजोग संयमयोगः प्रत्त्युपेक्षणादिः । बृह. १७२अ संजमज्जवगुण संयमार्जवगुणं संयमार्जवे गुणों यस्य तपसः स । दशवै० २०७ | संजम - संयमार्थः अनाश्रवत्वम् । भग० १०० | संजमणा समयः ओघ० १९४ संजमबहुल संयमबहुल: पृथिव्यादिसंरक्षणप्रचुरः। प्रश्न १२८। संयमं- आश्रवविरमणादिकं बहु इति बहुसङ्ख्यं यथा भवति संजमबहुलम् । उत्तः ४२२१ संजमभयउव्वेयकारि- संयमभयोवेगकारिकः-संयमस्य दुष्करत्वप्रतिपादनपरः । ज्ञाता० ४९ । संजमरिया- संयमेर्या-सप्तदशविधसंयमानुष्ठानम्। आचा० ३७५| संजमावसत संयमनामवसयो गृहम् व्यव. १७३ आ संजय संयतः इन्द्रियनोइन्द्रियसंयमवान्। आचा० ३५०१ संयतः पृथ्व्यादिव्यपादननिवृत्तः । उत्त० ११४ संयतः। सम- एकीभावेन यतः संयतः, क्रियां प्रति यत्नवान्। आव० ५१६ | संयतः सम्यक् संयमानुष्ठाने यतःयत्नपरः ओघ० ७५। संयतः सम्यगुपयुक्ता आचा० ३२२| संयमः-निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः । प्रज्ञा० ५३५ । संयतः - श्राद्धः । आव० ७९८, ७९९ । संयतःसामस्त्येन यतः । आव० ७६२ संयतः सप्तः दशप्रकारः संयमोपेतः । दशवै० १५२ संयतः वधादिपरिहारे प्रयतः । भग० २९५ | उत्त० ४८७ । संयतः । आव० ३०० | संयतः सं यच्छति स्म सर्वसावद्ययोगेभ्यः मुनि दीपरत्नसागरजी रचित [17] [Type text ) सम्यगुपरमति स्मेति संयमः । प्रज्ञा० ४२४ संयतःहिंसादिपापस्थाननिवृत्तिः प्रज्ञा० १३५१ संयतःप्रयत्नवान्। दश० १५५१ संजयजण संयतजनः साधुलोकः । आव० ४००१ संजयमणुस्स संयतमनुष्यः साधुः । स्था० ३२० | संजयलाभ - संयतलाभः स्वर्गापवर्गप्राप्तिरूपः । उत्त ४७८ संजयासंजय संयतासंयतः हिंसादीनां देशतो निवृत्तः । प्रज्ञा० ५३५| संजयोय संयतीयं- उत्तराध्ययनेष्वष्टादशममध्ययनम् । उत्त० ४३७ | संजलण सञ्जलतीति सञ्जलनः प्रतिक्षणरोषः, अष्टममसमाधिस्थानम् । सम० ३७॥ चतुष्प्रकारकषायः । सम० ३१॥ सज्ज्वलन:- मुहुर्मुहुः क्रोधाग्निना ज्वलनम्। भग० ४७२१ संज्वलनः यो मुहूर्ते २ रुष्यति, अष्टमम-समाधिस्थानम्। आव॰ ६५३॥ संज्वलनः क्षणे क्षणे संज्वलयतीतिसंज्वलनः अत्यन्तक्रोधनः । सूत्र- ३१३ सज्वलयति दीपयति सर्वसावदद्यविरतिमपीन्द्रियार्थसम्पाते वा सज्वयलति दीप्यत इति सञ्ज्वलनःयथाख्यातचारित्रावारकः । स्था० १९४ | सज्वलनंगुणोद्धासनम्। उत्त० १७९१ संजलणा- ईषज्ज्वलनात् संज्वलनाः, सपदि परीषहादिसङ्घा-तज्वलनावा, क्रोधादयश्चत्वारः कषायः । आव ७८ परी षहोपसर्गनिपाते सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सज्वलनाः । प्रज्ञा० ४६८। - संजले निर्यातने प्रति भूतवाक्रोशदानातः सञ्ज्वलते, तन्निर्यातनार्थं देहदाहलौहित्यप्रत्याक्रोशाभिघातादिरग्निव-द्दीप्यते। उत्त० १११ | संजाई- सञ्जातिः। सूर्य० २८२ | सञ्जातिः । जीवा० ३४७ संजाए सञ्जातः प्रीणितः महाकायः दशवै० १७| संजात: प्रचुरं लब्धम् । ओध. १८७१ संजायभया- सञ्जातभया भयप्रकर्षाभिधानायैकार्थीकः । विपा० ४३ | सञ्जातभया । भग० १६६ | संजायसड्ढा संजायश्रद्धः प्रकर्षेण जात श्रद्धः । सूर्य० ६ 1 "आगम- सागर- कोषः " [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy