SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०| शूरः- पञ्चसागरोपमस्थितिकं देवविमानम्। सम०१० निर्भयः। व्यव० २३० । सूरप्पभा-सूर्यस्य प्रथमाऽग्रमहिषी। स्था० २०४। सूर्य-द्वीपविशेषः। समुद्रविशेषश्च। जीवा० ३६९। सूर्यप्रभा-सूर्यस्य ज्योतिषिन्द्रस्य प्रथमाऽग्रमहिषी। निर्भयः-स च कुतश्चिदपि न भयमुपगच्छति। व्यव० जीवा० ३८५। धर्मकथायां सप्तमवर्गेऽध्ययनम्। ज्ञाता० २८३ आ। शूरः-पराक्रमवान् योधो वा। उत्त० ९१। शूरः- २५२। जोतिषचक्रे तृतीयाऽग्रमहिषी। भग० ५०५। अत्यन्तसाहस-धनः। प्रश्न. १३३। शूरः-चारभटः। सूरप्रभसूर श्रीयोः पुत्री। ज्ञाता०२५२ प्रश्न. १६। शूरः-चौरचारभटादिभिरनभिभवनीयः। ब्रह. | सूरप्पमाणभोई-सूरप्रमाणभोजी-सूर्योदयादस्तमयं ३१० अ। सोम-स्याज्ञोपपातवचननिर्देशवी देवः। भग० | यावदश-नपानाद्यभ्यवहारी। सम० ३७ १९५१ शूरः-चारभटः। उत्त. ३४९। विमानविशेषः। | सूरप्पमाणभोती- यः सूर्योदयमात्रादारब्धो यावत् ज्ञाता० २५२निरयावल्यां तृतीयवर्गे नास्तमेति तावत् भुनक्ति सूर्यप्रमाणभोजी, द्वितीयममध्ययनम्। निरया० २११ २९। सूरो-विक्रमी। एकोनविंशतितममसमाधि-स्थानम्। आव० ६५३। ज्ञाता० ३३६। सूरः-द्रहनाम। जम्बू० ३५५। सूरः-हृदनाम। सूरप्पह- एकादशमतीर्थकृत् शीबिका। सम० १५१| जम्बू० ३०८१ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वम्, सूरकंत-सूर्यकान्तः-खरबादरपृथिवीकायः। प्रज्ञा० २७ | एकोन-विंशतितममसमाधिस्थानम्। प्रश्न. १४४। पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०॥ सूरमंडल-सूरमण्डलः-आदित्यविमानवृत्तः। सम० २६। सूरकान्तः-मणिभेदः। उत्त०६८९। सूरकान्तः- सूरमल्लि-सूरुल्लि-वनस्पतिविशेषः। राज० ८० पृथिवीभेदः। आचा० २९। सूरमालिआ-सूर्यमालिका-दीनाराद्याकृतिमणिकमाला। सूरकंतमणिणिस्सए- सूर्यकान्तमणिनिसृतः जम्बू० १०६। सूर्यखरकिरण-सम्पर्के सूर्यकान्तमणेर्यः समजायते सूरलेस-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० तत्बादरतेजस्कायः। प्रज्ञा. २९ सूरकूड-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. १० सूरज्झय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम. सुरसिंग-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. १०| १० सूरण-कन्दः। दशवै. १६७। कन्दविशेषः। आचा० ३० | सरसिट्ठ-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरणए-सुरणकं-कन्दविशेषः। उत्त०६९११ १०| सूरणकंद-अनन्तकायभेदः। भग० ३००। सूरणकन्दः- सुरसिरी- सुरप्रभगाथापतेभार्या। ज्ञाता० २५२ वनस्पतिविशेषः। जीवा० २७। सूरणकन्दः सप्तमचक्र-वर्तेः स्त्रीरत्नम्। सम०१५२। साधारणबादर-वनस्पतिविशेषः। प्रज्ञा० ३४॥ सुरसेण-सुरसेनः-जनपदविशेषः। प्रज्ञा०५५। ऐरवते सूरदह- देवकरौ तृतीयो महाह्रदः। स्था० ३२६। आगामिन्यां तीर्थकृत्। सम० १५४। सूरदेव-भरते आगामिन्यां द्वितीयतीर्थकृत्। सम० १५३| | सूरहग- सूरदकः-शुरदकः कलहादिकुर्वतां शिक्षां कर्तुं सूरपव्वत-सीतोदानयौ द्वितीयो वक्षस्कारः। स्था. समर्थः। बृह. २९३ ।। सूराइय- सूरादिकः-सूरकारणः। सूर्य० २९२। सूरप्पडिही- सूर्यप्रतिधिः-सूर्यप्रतिधानं सूर्यनिवेश इति। सूराभ-अष्टसागरोपमस्थितिकं देवविमानम्। सम०१४ सूर्य० ९५ षष्ठमलोकान्तिकविमानः। स्था० ४३२। सूर्याभं-षष्ठमसुरप्पभ-सूर्यविमाने सिंहासनम्। ज्ञाता०२५२ अरक्षुरी- लोकान्तिकविमानम्। भग० २७१। नगर्यां गाथापतिः। ज्ञाता० २५२। सूरामि-सृजामि-त्यजामि। दशवै. १४४। १०| १० ३२६। मुनि दीपरत्नसागरजी रचित [138] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy