SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम- सागर- कोषः ( भाग : - ५) सूक्ष्मक्रियाप्रतिपातिध्यान- त्रिभागोनप्रदेशसङ्कोचकम् । सूत्रस्पर्शिकनिर्युक्त्यनुगम- सूत्रावयवानां साक्षेपपरिहारमर्थ-कथनम्। आचा० ३। प्रज्ञा० १०९ | सूक्ष्मक्रियाऽनिवृत्तिध्यान- शुक्लध्यानतृतीयः पादः । आव० ४४१ | सूक्ष्मक्रियानिवृत्तिः– प्रधानशुक्लध्यानभेदः, सयोगकेवली - ध्याता इति योगः । आव० ६०३ | सूक्ष्मक्षेत्रपल्योपम - क्षेत्रपल्योपमे भेदविशेषः । स्था० ९१ । सूक्ष्ममत्स्य- मत्स्यविशेषः । प्रश्न० ९ | सूक्ष्ममुद्धारपल्योपम - उद्धारपल्योपमे भेदविशेषः । स्था० ९१| सूक्ष्मसंपराय- लोभाशमात्रावशेषतया सूक्ष्मः संपरायो यत्र तत् । अनुयो० २२२ सूचा - परं दोषेण सूचयति स्पष्टमेव दोषं भाषतीत्यर्थः। निशी० २७७ आ । स्वव्यपदेशः । बृह० १२८ अ । सूचीकलाप - तैजसकायिकानां संस्थानम् । प्रज्ञा० ४११ सूचीकलाव - सूचीकलापः । जीवा० १०७ । सूचीकुसग्गसंवर- अयं चौघिकोपकरणापेक्षः, तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यत्संवरणंसङ्गोपनं स शुचीकुशाग्रसंवरः । स्था० ४७३। सूच्याजीवी - तुन्नाकः । प्रज्ञा० ५८ । सूण- शूनः- लघुप्रकृतिः । सूत्र० १८० | सूणा- घातस्थानम्। निर० ११। चुल्लन्यादयः । गच्छा० | सूणीय - शूनत्वं श्र्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघात-जोऽयं रोगः । आचा० २३३ | सूत - सूतः । आव० ८१९ | सूदः । आव० ३६६ । सूती - शूचिः- भावशौचरूपा, अहिंसायाः षट्पञ्चाशत्तमं नाम । प्रश्न ० ९९| निशी० १७२अ । सूत्तकप्पिओ – आवश्यकादिं कृत्वा यावदाचारः तावत्सर्व्वोऽ-पिसूत्रकल्पिकः । बृह० ६२आ। सूत्र- दृष्टिवादांशः। उत्त० ५६५ । आगमः । आव० ६०४ | सूत्रकमुच्ची - भूषणविधिविशेषः । जीवा० २६८ | सूत्रयति- अभ्युपगच्छति । अनुयो० १८ गमयति । आव० २८४ | सूत्रवलनक- वर्त्तम्। जीवा० २७० | सूत्रस्पर्शिकनिर्युक्ति- निर्युक्त्यनुगमे तृतीयो भेदः । स्था० ६। मुनि दीपरत्नसागरजी रचित [Type text] सूत्रस्य उद्देशनाचार्यः- आचार्यस्य तृतीयो भेदः । स्था० २९९ | सूत्रानुगम- अनुगमे द्वितीयो भेदः । स्था० ६ । अनुगमे भेदः । जम्बू०९। सूत्रालापक- सूत्रपदः । स्था० ६ । सूत्रालापकनिष्पन्न- निक्षेपे तृतीयो भेदः । आव० ५८ | सूप - सूपः- मुद्गादिविकारः । प्रन० १५३ | सूपः । उत्तः ६१। सूपपुरुषः- सूपकारः पुरुषः । जीवा० २६८ ॥ सूप्प - सूर्पः । आचा० ३४५| सूय- सूदम् । आव० २१७ सूतः - ब्राह्मणस्त्रीक्षत्रियाभ्यां जातः। आचा॰ ८। अष्टादशव्यञ्जनभेदे प्रथमः । सूर्य० २९३ | सूयक- सूचकः- पिशुनः । प्रश्न० ३० | सूयगड- स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतः। सूत्र० २। सूत्रकृत्-निर्युक्त्यां पञ्चम आगमः । आव० ६१| सूयगपारायणं- संहिता । व्यव० २५६ । सूयगा- सूचकाः-सामन्तराज्येषु गत्त्वा अन्तपुरपालकैः मैत्री-कृत्वा यत्तत्र रहस्यं तत्सर्वं जानन्ति । व्यव० १७० आ। सूयय- सूचकः- राजपुरुषविशेषः । बृह० ७३ आ । सूयर - सूकरः- गर्त्तासूकरः । उत्त० ४५। सूयरजाइयं- सूकरजातिकं, चतुष्पदजातिविशेषः । आचा० ३४०| सूयलि- म्लेच्छविशेषः । प्रज्ञा० ५५| सूया- सूचाः-पचनभङ्गिविशेषः। पिण्ड॰ १२८| सूचाव्याजः । स्था० ३०४ । परगतासूया । निशी० २७८अ । य अप्पणो परस्पर फुडमेव दोसं भासति एसा । निशी० २७८ अ। श्रुवः-घृतादिप्रक्षेपिका दर्व्यः । उत्त० ३७२ सूयीमुह - सूचीमुखः पक्षिविशेषः । प्र० ८ सूर- सूरः-शूरमन्यः सुभटः । सूत्र० ८०| सूर्यः भूषणविधिविशेषः । जीवा० २६९। सूर्यः- ज्योतिष्कभेदविशेषः । प्रज्ञा० ६९। सूरो-वक्षस्कारपर्वतः। जम्बू० ३५७| सूरः-कुन्थुनाथपिता। आव० १६१। अष्टादशमतीर्थकृत्पिता। सम १५१। सप्तमचक्रवर्तैः पिता, षष्ठमचक्री । सम० १५२ । [137] “आगम- सागर- कोषः " [ ५ ]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy