SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ग्रन्थतो बृहन्ति अध्ययनानि। स्था० ३८७। महापच्चक्खाण- महत्प्रत्याख्यानम्। नन्दी० २०६। महानई- महानदी महापज्जवसाण- महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानंस्वपरिवारभूतचतुर्दशसहस्रनदीसम्पदुपेत-त्वेन पर्यन्तं समाधिमरणोऽपुनर्मरणतो वा जीवीतस्य यस्य स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी। जम्बू. स तथा, अत्यन्तं शुभाशयत्वादिति। स्था० १७०| यस्य २९० कर्मणः क्षयकरणात् महापर्यवसानः। व्यव० १६५ अ। महानलिण-सहस्रारकल्पे देवविमानविशेषः। सम० ३३। महापण्ण-महती-निरावरणतयाऽपरिमाणा प्रज्ञा महानिज्जामए- श्रमणस्य भगवतो महावीरस्य केवलज्ञा-नात्मिका संवित् अस्येति महाप्रज्ञा। उत्त. गोशालककृतो-पमा। उपा०४५। २४१ महानिनाद- शब्दितम्। ओघ० ४८। महापण्णवणा- जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना महानिमित्त-निमित्तशास्त्रविशेषः। ज्ञाता०२० सैव बृहत्तरा महाप्रज्ञापना। नन्दी. २०४१ महानिसीह-यदग्रन्थार्थाभ्यां महत्तरं तन्महानिशीथम्। | महापद्म- महादविशेषः। प्रश्न. ९६ भावितीर्थंकरः। नन्दी . २०६। नन्दी०११४॥ पद्मं निषधहदे पद्मम्। स्था० ३२६। महानील- प्रसिद्धं वस्तुजातम्। प्रज्ञा० ९१। महानीलः- महापभ- ब्रह्मलोककल्पे देवविमानविशेषः। सम० १३ मणिविशेषः। औप०४९। महा-प्रभः क्षोदवरे दवीपे पश्चिमाञधिपतिर्देवः। जीवा. महानीला- महानदीविशेषः। स्था०४७७। ३५५ महानुभाग- वैक्रियादिकरणशक्तित्वात्। ज्ञाता० ३४। महापम्ह- महापक्ष्म नाम विजयः। जम्बू. ३५७। अचिन्त्यशक्तियुक्तस्त्वात्। स्था० २४७) महापरिज्ञा- आचारङ्गस्य सप्तममध्ययनं, यत् महापइरिक्कतरा- महत्प्रतिरिक्तं-विजनमतिशयेन। भग० | व्यवच्छिन्नम्। आचा० २५९। ६०५ महापरिण्णा- महती प्रतिज्ञा-अन्तक्रिया लक्षणा महापउम-नवमिधौ पञ्चमः। स्था०४४८१ जम्बूद्वीपे सम्यग्विध-येति प्रतिपादनपरं महापरिज्ञा। स्था० ४४५) भरतक्षेत्रे आगमिण्यामुत्सर्पिण्यां प्रथमः तीर्थकरः। महापरिज्ञा-अष्टाविंशतिविधाचारप्रकल्पे सप्तमः। सम० १५३। जम्बूदवीपे भरतक्षेत्रे आव०६६० आगमिण्यामुत्सर्पिण्यां नवमश्चक्री। सम० १५४। महापरिन्ना- महापरिज्ञा आकाशगामिविद्यास्थानम्। सतद्वारनगरे सन्मतिराज्ञो पुत्रः। भग० ६८८५ आव. २९४१ महापद्यनिधिविशेषः। जम्बू० २५८१ महापद्मः- महापवेसणतर- अतिशयेन महत्प्रवेशपुण्डरिकी-नगर्यां नृपतिः। उत्त० ३२६। स्था०७३। गत्यन्तरान्नरकगतौ जीवानां प्रवेशः। भग०६०५। महापद्मः भवि-ष्यदुत्सर्पिण्यां प्रथमतीर्थकरः, महापव्वय- महापर्वतः-हिमवदादि। ओघ. १२९। श्रेणिकराजजीव इति। स्था०४३३। सहस्रारकल्पे महापशु-पुरुषः। व्यव० १५५आ। देवविमानविशेषः। सम० ३३। सुका-लमहापद्मायाः पुत्रः। महापसिणविज्जा- महाप्रश्नविद्याः-वाचैव प्रश्ने निर० २० नवमश्चक्री। सम० १५२। महापद्मः सत्युत्तरदा-यिन्यः। सम० १२४॥ नवमश्चक्रवर्ती। आव० १५९। उत्त०४४८। महापद्मः- महापह- महापथः-राजमार्गः। औप०४, १७ आव० १३६। महाहिमवति हृदः। स्था०७३। पोण्डरिकिणी-नगर्यां महापथः-राजपथः। जीवा० २५८१ महापथः-राजमार्गः। राजा। ज्ञाता० २४३। निरयावल्यां द्वितीयवर्गे द्विती- ज्ञाता०२५। महापथः-राजमार्गः। भग० १३७। भग० २००, यमध्ययनम्। निर० १९| २३८ महापथः-राजमार्गः। प्रश्न०५८ स्था० २९४। महापउमद्दह- महापद्मद्रहः-द्रहविशेषः। जम्बू. ३०१| महापाडिवय- महोत्सवानन्तरवृत्तित्वेनोत्सवानवृत्या महापउमा-सुकालकुमारस्य देवी। निर०२० शेष-प्रतिपद्धर्मविलक्षणतया महाप्रतिपदः। स्था० २१३। महापगब्भ- महाप्रगल्भः-अतिस्फारः। प्रश्न २० | महापाण- महाप्राणः-महाप्राणनामब्रह्मलोकविमानम्। मुनि दीपरत्नसागरजी रचित [81] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy