SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] महाजाइगुम्मा- महाजातिगुल्माः। जम्बू. ९८१ अतिकृष्णदिव्यो-पलक्षिता पृथ्वी। अनुयो० ८९।। महाजाई- गुल्मविशेषः। प्रज्ञा० ३२१ महातव-महातपः। भग० १४२ प्रशस्ततपाः। भग० १२॥ महाजाण- महद्यानम्-महच्च तद्यानं च महद्यानं- महत्-प्रशस्तमाशंसादोषरहितत्वात्तपो यस्य स सम्यग्दर्श-नादित्रयं यस्य स महायानो-मोक्षः। महातपा। सूर्य. १ महायानः-महच्च तद्याने च महायानं-मोक्षः। आचा. महातवोतीर- महातपस्तीरम्। उत्त. १६७ १७२। महातवोतीरप्पभ- महातपस्तीरप्रभं नाम प्रश्रवणम्। महाजातिगुम्म- गुल्मविशेषः। जीवा० १४५ आव.३१८५ महाजुद्ध- महायुद्ध-परस्परं मार्यमाणकतया युद्धम्। जीवा. | महातवोवतीर- महांश्चासावातपश्चेति महातपः ૨૮ महातपस्योपतीरं तीरसमीपे महातपोपतीरम्। भग. महाजुद्धाई- महायुद्धानि-व्यवस्थाहीनाः महाराणाः। जम्बू १४२॥ १२५ महातिमहालया- अतिमहान्तश्च ते आलयाश्च-आश्रयाः महाजुम्मा- महान्ति च तानि युग्मानि च महायुग्मानि। मति-महालया महान्तश्च तेऽतिमहालयाश्चेति भग० ९६४। महतिमहलयाः अथवा लय इत्येतस्य स्वार्थिकत्वात् महाणंदियावत्त- महाशुक्रे देवविमानविशेषः। सम० ३२१ महतिमहान्त इत्यर्थः द्विरु-च्चारणं च महच्छब्दस्य घोषस्य लोकपालः। स्था० १९८१ मन्दरादीनां सर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नो महाण- महाजनो-गच्छः । बृह. २४० आ। महाजन:- वाऽयमिति महदर्थे वर्तत इति। स्था० १६६) समस्तसङ्घः। व्यव० २३५। महाजनः। मरण | महातीरा- महानदीविशेषः। स्था० ४७७ महाणक्खत्त-मघानक्षत्रम्। सूर्य. १३०| महाथंडिल- महास्थाण्डिल्यम्-मृतोज्झनस्थानम्। आव. महाणदी- महानदी-गुरुनिम्नगा। स्था० ३०९। ६२९। महाणस- उवक्कडसाला। निशी. २७२ आ। महादामड्ढी- ऋषभाणिकाधिपती। स्था० ३०३। महाणससाला- महानससाला-रसवतीगृहणि। ज्ञाता० महादिहाः- पिशाचभेदविशेषः। प्रज्ञा० ७० १५०| महादीवी- पट्टराज्ञी। आव० ५५७। महाणसिण- महानसे नियक्ता महानसिकी। ज्ञाता० महादुम- महाद्रुमः-बलीन्द्रस्य पादत्राणीकाधिपतिः। ११९। महानसिनी। आव० २१५ जम्बू. ४०७। आनतकल्पे देवविमानविशेषः। सम० ३५। महाणिणाओ- महानिनाद इति महाजनज्ञातः। आव. महादुमसेण- महाद्रुमसेणः-अनुत्तरोपपातिकदशानां ૬૨૮૫ दवितीयव-र्गस्य नवममध्ययनम्। अनुत्त०२ महाणिणादो- महानिनादो-महाजनज्ञातः। बृह. १४७ आ। | महादेवाः- किंपुरुषभेदविशेषः। प्रज्ञा०७० महाणुभाग- महानुभागः-महाप्रभावः। भग० १२५ महाधण-निरयावल्यां पञ्चमवर्गे नवममध्ययनम्। महाणुभागा- महानुभागा-सातिशयमाहात्म्या। उत्त० निर० ३९ ३७० महाधम्मकहो- श्रमणस्य भगवतो महावीरस्य महाणुभाव- महान्-प्रधानः प्रभूतो वाऽनुभावः-सामर्थ्यादि- । गोशालककृतो-पमा। उपा० ४५ लक्षणो यस्य स महानुभावः। आव०५९६। महानुभावः- | महाधायई- महाधातकीअचिन्त्यसामार्थ्यः। ज्ञाता०७४। महानभावः-विशिष्ट- उत्तरकुरुषुपञ्चिमार्द्धनीलवगिरिस-मीपे वृक्षविशेषः। वैक्रियादिकरणाचिन्त्यसामर्थ्यः। भग० ८६| जीवा० ३२८१ महातपस्तीरप्रभा- मणिनागवास्तव्यनदविशेषः। स्था० महाधायतीरुक्खे- वृक्षविशेषः। स्था० ७९| ४१३ महाध्ययनानि- सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महातमःप्रभा- महातमसःप्रभा यस्यां सा, | महान्ति प्रथमश्रुतस्कन्धाध्ययनेभ्यः- सखाशाद् मुनि दीपरत्नसागरजी रचित [80] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy