SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] भावपव्वज्जा- भावप्रव्रज्या-आरम्भपरिग्रहत्यागः। उत्त. थत्वम्। भग० ७२७। उत्त० ५९१। भावसत्यं-शुद्धा२९८१ न्तरात्मा। सम०४६। भावसत्य-भावलिङ्ग, अन्तः भावपुरिस- पूः-शरीरं परि शेते इति निरूक्तवशाद् भावप्- शुद्धिः। द्वादशोऽनगारगुणः। आव० ६६०| भावसत्यंरुषः-जीवः। आव० २७७ यथा पञ्चव-र्णसम्भवेऽपि शुल्काबलाका। दशवै० २०९। भावप्राणाः- ज्ञानादीनि। प्रज्ञा०७१ भावसच्चा- भावसत्या-पर्याप्तिकसत्यभाषाया अष्टमो भावबंभ-सत्तरसविहो संजमो। निशी. अ। भेदः। यो भावो वर्णादिर्यस्मिन्नत्कटो भवति तेन या भावभिक्खू- इहलोगणिप्पिवासो संवेगे भावितमती सत्या सा भावसत्या। प्रज्ञा० २५६। संजमकरणुज्जुत्तो। निशी० ८५आ। भावसत्थ-भावशस्त्रं-असंयमः भावमंद-भावमन्दः-अनुपचितबुद्धिर्बालः कुशास्त्रवासित- दुष्प्रणिहितमनोवाक्कायल-क्षणः। आचा० ३९। बुद्धिर्वा। आचा०७० भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः। आचा० १३१| भावमहत्- प्राधान्यतः क्षायिको भावः। उत्त० २५५१ ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतःभावमुह- तिन्नि तिसहा पावा दुपसया। निशी. ९आ। पुनः सन्धानं-मीलनम्। आचा० १६५ ज्ञानावरणीयंभावयति-निव्वत्तेति। दशवै. ९४ अ। विशिष्ट-क्षायोपशमिकभावमुपगतमित्ययं भावयन्- तेनात्मानमात्मसान्नयन्। उत्त० ५९३। सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः। आचा० १६५) भावर्जुकता- भावः-अभिप्रायस्तस्मिंस्तेन वा ऋजुकता। भावसम्म- भावसम्यक् दर्शनज्ञानचारित्रभेदात्। आचा. यदन्यविचिन्तयन् लोकपङ्कत्यादिनिमित्तं १७६| अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा। | भावसाहू- भावसाधुः निर्वाणसाधकान् उत्त० ५९० योगान्सम्यग्दर्शना-दिप्रधानव्यापारान् यस्मात् भावलेश्या-तजन्यो जीवपरिणामः। स्था० ३२ साधयतीति साधुः, विहितानष्ठा-नपरत्वात्, समश्च भावलेस- भावलेश्या-आन्तरपरिणामः। भग. १७४। सर्वभूतेषु यः। आव०४४९। भावबल-पल्लवगाही। बृह. १२४ आ। भावसुप्तः- मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहितः। भावविसोही- भावविशुद्धिः प्रत्याख्यानशुद्ध्याः षष्ठो आचा० १५२ भेदः। आव० ८४७ भावागार- अगैः-विपाककालेऽपि जीवविपाकितया शरीरभावशुद्धं- रागेण दोषेण वा परिणामेन इच्छादिना वा न पुद्गलादिषु दूषितं यत्तु तत्खलु प्रत्याख्यानं भावशुद्धम्। स्था० बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं, ३४९ कषायमोहनीयमिति। उत्त. १९। भावश्रुत- शब्दमाकर्णयतः स्वयं वा वदतः भावाणुवाय- जहा सप्रभेदा णाणदंसणचरित्ताया स पुस्तकादिव्यस्तानि वा परिताव-महादुक्खादिगा एवमादि। निशी. १४९ अ। चक्षुरादिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं भावात्मकर्म- भावेन-परिणामविशेषण वाऽर्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह | परकीयस्यात्मसम्बन्धित्वेन कर्म-करणम्। पिण्ड. भावश्रुतं श्रुतशब्देनोक्तम्। उत्त० ५५७। ४३ भावसंकोयणं- भावसङकोचन-विशद्धमनसो नियोगः।। भावापाय-भावादपायाः भावापायः, अपायभेदः। दशवै. आव० ३७९। विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः। जम्बू. २० भावाभियोगः-विदययामन्त्रेणाभिमन्त्र्य पिण्डं ददाति स। भावसंविग- भावसंविग्नाः-य संसारादुत्त्रस्तमानः। व्यव० | ओघ.१९३ ६आ। भावावस्सयभावसच्च-भावसत्यं-शद्धान्तरात्मनरूपं पारमार्थिकावित- | आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशदध्यमान ३६ मुनि दीपरत्नसागरजी रचित [41] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy