SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] भावकसिणं- रागद्वेषाभ्यां वस्त्रधारणम्। बृह. २२७ आ। प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भावकायः- भावा औदयिकादयोऽन्ये वा प्रभूतास्तेषां भाव्यन्ते इति भावनाः। सम०४४। कायः। आव०७६७। भावणागम-भावनागमःभावकाल- भावकालः-सादिसपर्यवसानादिभेदभिन्नः। श्रीआचाराङ्गदवितीयश्रुतस्कन्धगतदशवै. ९। भावनाख्याध्ययनगतपाठः। जम्बू. १५३। भावकुक्कुटी- उदरानुकूलो धृतिजनकः भावतः- परमार्थतः। आचा. १६६। ज्ञानदर्शनचारित्रवृ-द्धिकर आहारः। पिण्ड । भावतआम- वर्षशतायुः पुरुषआयुष्कोपक्रमेण वर्षशतभावकेऊ-भावकेतुः-अष्टाशीतौ महाग्रहे अष्टाशीतितमः। मपूरयित्वाम्रियते स। बृह. १४३ अ। जम्बू. ५३५ स्था० ७९। भावतिंतण- कयाकएस किंचि भणितो चोदितो वा भावकेतन- लोभेच्छा। आचा० १६३। दिवसंपि तिडितिडेत्ता अच्छति। निशी ८० अ। भावखंध-भावश्चासौ स्कन्धश्च भावस्कन्धः, भावतीर्थ- क्रोधादिनिग्रहसमर्थ प्रवचनम्। बहभवैः भावमाश्रित्य वा स्कन्धो भावस्कन्धः। अनयो० ४२१ सञ्चितं कर्मरजो यस्मात् तपःसंयमेन धाव्यते शोध्यते भावगौरव- संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानम्। तस्मात्तत् प्रवचनम्। आव०४९८। सङ्घः। स्था० ३३| अभिमानलोभाभ्यामात्मनोऽशभभावगौरवम्। आव. भावतेण-भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो ५७९| भावस्तेनः। प्रश्न० १२५ भावग्ग-भावग्रम्। आचा० ३१८॥ भावत्थ-भावश्चासावर्थश्च भावार्थः। दशवै.७० भावचंचल- चञ्चलस्य चतुर्थो भेदः। बृह. १२४ अ। भावदेव-देवयुष्काद्यनुभवन् वैमानिकादिः। स्था० ३०३। भावचपल-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति। भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवो भावदेवः। उत्त० ३४७ भग० ५८३ भावज्जाइया- भ्रातुजाया। निशी० ३५० आ। भावद्वीप-सम्यक्त्वम्। जम्बू० ८। भावट्ट- भावातः प्रियविप्रयोगादिदःखसकटनिमग्नो भावनासत्यं- शुद्धान्तरात्मा। प्रश्न. १४५१ भावातः। आचा० ३५ भावन्न-चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावण-भावना-आचारप्रकल्पस्य चतुर्विंशतितमो भेदः। भावज्ञः। आचा० १३२ आव०६६० भवनं-आचाराङ्गस्य भावन्नाण- यदा विवक्षितपर्यायतो न जानाति तदा चतुर्विंशतितमध्ययनम्। आव० ६१७ सम०४४। भावाज्ञानम्। स्था० १५४ भावणा-भावना-अभ्यासः। आव० ५९२ भावना-ईर्या- भावपएस- भावप्रदेशः-एकगणकालकादिकः। प्रज्ञा० २०२। समित्यादयः। प्रश्न०११०| भावना भावपक्कं- संजमजोगोवरित्तं व शुद्धं भावपक्कं, अथवा अव्यवच्छिन्नपूर्वपर्व-तरसंस्कारस्य उग्गमादिदोसविसुद्धं भावपक्कं, अथवा जेण जं आउगं पुनःपुनस्तदनुष्ठानरूपा। अनुयो० ३०| अभ्या-सरूपा। णिव्वतिय तं सव्वं पालेत्ता मरमाणस्स भावपक्कं उत्त० ४१२। भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भवति। निशी. १४९ आ। भावना-तद्भावाभ्यासरूपा। उत्त०७१०| नामनिष्पन्ने भावपडिलेहा- भावप्रतिलेखा-भावप्रत्युपेक्षणा। ओघ. निक्षेपे भावनेति नाम। आचा०४१८ भावना १०६| आचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य | भावपरमाणू-भावपरमाणुः-परमाणुरेव वर्णादिभावानां पञ्चदशममध्ययनम्। प्रश्न. १४५ भावना प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादि। भग० ज्ञानादिका। आव०५९० भावना-वासना। आव० ५९५) ૭૮૮૫ भावना-ध्यानाभ्यासक्रिया आव०५८३ भावपलंब-भावप्रलम्ब अष्टविधः कर्मग्रन्थिः । बह. भावणाओ १४३ मुनि दीपरत्नसागरजी रचित [40] "आगम-सागर-कोषः” [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy