SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [Type text] सन्तानः- भग० २ विविधः । भग० २ विआहपन्नत्ति व्याख्याप्रज्ञप्तिः - विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा ख्यानानि - प्रश्नितपदार्थप्रतिपादनानि व्याख्या स्ताः प्रज्ञाप्यन्तेप्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्यां सा । भग० २। व्याख्याप्रज्ञप्तिःव्याख्याप्रज्ञप्तिर्वा, व्याख्यानां अर्थप्रतिपादनानां प्रकृष्टा प्रज्ञाप्तयः- ज्ञानानि यस्यां सा । भग० २ व्याख्याप्रज्ञप्तिः व्याख्याप्रज्ञातिर्वा व्याख्याया अर्थकथनस्य प्रज्ञायाश्च तद्धेतु-भूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः प्राप्तिः आत्तिर्वा आदानं यस्याः सकाशादसों व्याख्याप्रज्ञाप्ति व्याख्या प्रज्ञातिर्वा । भग० २। व्याख्याप्रज्ञाप्तिः व्याख्या-प्रज्ञात्तिर्वा, व्याख्याप्रज्ञात् भगवतः सकाशादाप्तिरात्तिर्वागणधरस्य यस्याः सा भगः स विवाहप्रज्ञप्तिः- विविधा अर्थप्रवाहाः प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रतिबोध्यन्ते यस्यां सा। भग० २। विवाहप्रज्ञाप्तिः-विवाहाः विशिष्टसन्तानाः प्रज्ञाः आप्यन्ते यस्याः सा । भग० २ विवाहप्रज्ञाप्तिः विवाधाः प्रमाणाऽबाधिताः प्रज्ञाः आप्यन्ते यस्याः सा । भग० २ विइंतेति विकृतन्तति छिनत्ती जाता० १८७ विइगिच्छा - विद्वज्जुगुप्सा-विद्वांसः साधवो विदितसंसा-रस्वभावाः परित्यक्तसमस्तमङ्गास्तेषां जुगुप्सा - निन्दा | आचा० २२१| विइण्ण- अनुज्ञातः । व्यव० २५७। विइण्णवियार- वितीर्णो-राजाऽनुज्ञातो विचार अवकाशः यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतम् । ज्ञाता० ९२ ॥ विइन्न विकीर्ण व्याप्तम्। भग० ३७॥ आगम-सागर- कोषः ( भाग : - ४ ) विइय - विदितः प्रतीतः । उत्त० ५०८ । विरंजति- विविधं व्यापारयति । आव० २८६ | विउ- विद्वान्-संयमकरणैकनिपुणः । सूत्र० ४९ । विद्वान्सद्विद्योपेतः। सूत्र० २९८ । अनन्तकृद्द तृतीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३। विद्वान्गीतार्थः । प्रश्नव १५८ | विउकम्म- व्युत्क्रम्य-विशेषेणोल्लङ्घ्य। उत्तः २४७ मुनि दीपरत्नसागरजी रचित [Type text] विउक्कंति- व्युत्क्रान्ति-उत्पत्तिः। भग॰ ८६। व्यवक्रान्तिः- मरणम् । भग० ८६ । विउक्कमइ व्युत्क्रामति- उत्पद्यते । जीवा० ३०६ | विउक्कमति च्यवते । स्था० १२२ व्युत्क्रमतिविनश्यति । भग० १४२॥ व्युत्क्रामते गर्भतयोत्पद्यते । प्रज्ञा० २२८ व्युत्क्रामति- उत्पद्यते। जीवा० ११०। व्यवक्रामति- विनश्यति। स्था० १२२॥ विउक्कस- व्युत्कर्षयेयुः श्लाघां कुर्वते । आचा० २५२ विउक्कस्स विविधमुत्कर्षो- गर्वः व्युत्कर्षः मानः । सूब ३४| विउज्झाएमाण- व्युद्भ्राजमानः- शोभमानः । विजृम्भमाणो वा व्युद्भ्राजयन् वा। भग० १७५। विहण सल्लुधरणम् ओघ० २२५ विउति व्यावर्तयति व्यपरोपयति विकुदृति वा छिन्दति वा आचा० ४८ वर्त्तते समुत्पद्यते। सूत्र० ३५४| विट्टाहि - वित्रोटनं- अनुबन्धच्छेदनम् । ज्ञाता० २०६। विउट्टित्तए व्यतिवर्त्तयितुं वित्रोटयितुं विकुयितुं वा अचिरानुबन्ध विच्छेदयितुम् । स्था० १७ विउज्जा वित्रोटनं तदध्यवसायविच्छेदनम्। स्था. १३७ | विउट्ठ- विवृतं प्रसारितम् । जम्बू० २९१। विउडित व्युत्थितः परतीर्थको गृहस्थो वा । मिथ्यादृष्टिः। संयमाभ्रष्टो वा । सूत्र० २४५ । विउत्थाणं- उद्दुमरं । निशी० १९४ आ । विउरुव्विऊण-विकृत्य । उत्त० ३१८। विल- पुष्कलम्। भग० १२७| शरीरव्यापलम्। भग २३१] विपुलं - सिद्धगमनतीर्थम् अनुत्त० १। विपुलम्। अनुत्त० ७ विपुलं विपुलकालवेयम्। प्रश्न. १५६| विपुलं प्रचुरम् । भग. १३५। विपुलं विपुलाभिधानम् । भग० १२७ । विपुलं विस्तीर्णम्। भग० १२५ रोगविशेषः । भग ४८४ विस्तीर्ण ज्ञाता० ७४ निर० २० विपुलंबहु । स्था० ४२१ | विउलट्टाण- विपुलस्थानं संयमस्थानम् । दशवै० १९५| विलमई- विपुलमति मनोविशेग्राहिमनः पर्यायज्ञानी । प्रश्न १०५ विशेषग्राहिणी मतिः विपुलमतिः । नन्दी० १०८ विपुला मनः पर्यायज्ञानम् ऑफ २८१ [194] *आगम - सागर- कोष" (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy