SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] १८० लुब्धकाः। व्यव० २३१ आ। विंझगिरि- विन्ध्यगिरिः। भग० १७११ यत्र वाहाड- प्रभूतम्। बृह० ७५अ। बिभेलकसन्निवेशः। भग०६८८,६०४| वाहाडा- वाहाडिता-न्यूनभाजनाः। बृह. १८ अ। विंटट्ठाई- वृन्तस्थायी। आव० १२२ वाहाडिया- गर्भिणी। बृह० २०८ अ। विंटलिया- कार्मणादीनि। गच्छा वाहिंत- व्याहृतः-शब्दितः। उत्त०५५ विटिया- विण्टिका। ओघ० ११८ विण्टिका। उत्त० ८७। वाहि- व्याधिः-स्थिरकृष्ठादिः। भग० ३०६। विशिष्टा वित- वृन्तं-अधोभागवतिः। जम्बू. ३९० आधिर्यस्मात् स व्याधिः-स्थिररोगः कष्ठादिः। ज्ञाता० विंद्ध- णातो। निशी. ९९ अ। विंधति- विन्ध्यति। आव. २१७। वाहिअ-व्याधिमान्-अत्यन्तमशक्तः। दशवै. २०५। विंधेज्जा- विन्ध्येत्-ताडयेत्। आचा० १५ वाहिओ-अप्रसूता धेनवः। बृह. ३१७ अ। वाहितः- विंशतिः- आव० ११८१ विप्रलब्धः। उत्त०४६८० विहणिज्ज- बृहणीयम्। औप०६५ वाहिग्घत्थ-व्याधिग्रस्तः। भक्त०। वि- कुत्सायाम्। ओघ. १८ विंट-विष्टा। प्रश्न. १०५ वाहिज्जंतु-व्याह्रियताम्। आव० ९९। विअंति- व्यन्तिः-अन्तिक्रिया। आचा० २७९। वाहिम- वाह्यः-सामान्येन रथयोग्यः। दशवै० २१७। | विअंतिकारए- विशेषेणान्तिय॑न्तिः-अन्तिक्रिया तस्याः वाहिम- व्याधितः। ज्ञाता० १७८१ व्याधितो रोगी। स्था० कारको व्यन्तिकारकः। आचा. २७९। व्यन्तिकारकः१६४। वाधितः-हतः। ज्ञाता० १६६। वाहितः-आहूतः। कर्मक्षयविधायी। आचा० २८२। जीवा.१६६॥ विअक्का-वितर्का। दशवै.५० वाहियकुल- वाहिककुलम्। आव०६७७ विअड- विकट-शुद्धोदकम्। दशवै. १८५। विकृतं-प्रासुकोवाहियालि-वाह्याली। आव० ३६१| दकम्। दशवै. २०६। वाहिरित्त- व्याहृतः। आव० ३१०| विअडा-विकटा-विशाला। जम्बू०१११| वाही- व्याधिः-कुष्ठादिः। प्रश्न. १६| व्याधिः-कुष्ठादिः। | विअडावई-विकटापाति। जम्बू. ३०२, ३०५१ प्रश्न० १६। विशिष्टा वा आधिः-मनःपीडा। प्रश्न० २५१ | विअणुसय- अनुशयवर्जितः। गच्छा०। व्याधिः-चिरस्थाता कुष्ठादिः। प्रश्नव ११७ व्याधिः- | विअत्त- व्यक्तः-द्रव्यभाववृद्धः। दशवै० १९५१ विशिष्टचित्तपीडा चिरस्थायी गदो वा। प्रश्न. १६२ विअरग- विदरकं-गा। जम्ब० ३९१] व्याधिः-चिरस्थायी कुष्ठादिरूपः। विपा० ७६। व्याधिः। | विअल-विजलं-सकर्दमम्। व्यव० ४७ आ। जीवा० २७६। व्याधिः। दशवै. २३४ व्याधिः-अतीव विआ- व्यक्ता-अलल्ल। दशवै. २३५ बाधाहेतुः कुष्ठादिः। उत्त०४५४। विआलए- विकालकः। जम्ब० ५३४। वाहीक- भारवहः। उत्त० ५८१| विआह- व्याख्या, विवाहः, विवाधः विविधा-जीवाजीवादिवाहेसिअ-आहितवान्, व्यसितवान्। उत्त० ३८० प्रचुरतरपदार्थविषयाः आ-अभिविधिना वाय- व्याहृतम्। औप०७७ कथञ्चिन्निखिलज्ञेय व्याप्ता मर्यादया वाविंचयकटए- वृश्चिककपण्टकः-वृश्चिकदंशः। जीवा. परस्पराकीर्णलक्षणाभिधानरूपया ख्यानं प्रश्नितपदार्थप्रतिपादनं, विविधतया विशेषेण वा विंछुया- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, विंझ- विन्ध्यः -गच्छप्रधानः श्रावक। आव. ३०८। अर्थकथनं वा विवाहः-विविधः अर्थप्रवाहः नयप्रवाहः, विन्ध्यः -अष्टमे कर्मप्रवादपर्वे कर्मप्ररूपणम्। आव. विशिष्टवाहः-सन्तानो वा प्रमाणाबधितः। व्याख्या३२१। विन्ध्यः -पर्वतविशेषः। आव० ३४८ विन्ध्यः । अभिलाप्यपदार्थवृत्तिः। व्याख्या-अर्थकथनम्। उत्त० १७४१ व्याख्या-अर्थप्रतिपादनम्। भग. २ विवाहः-विशिष्ट اواهم मुनि दीपरत्नसागरजी रचित [193] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy