SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text]] ५३५ वर्द्धमानः। जम्बू० ४१९। वनमाला- आभरणविशेषः। स्था० ४२१। वनस्पतिपल्लववद्धमाणग- वर्द्धमानकं शरावम्। औप. १० वर्द्धमानकं- स्रजः। सम० १३८१ । जम्बू. ३१। द्वाषष्ठितममहाग्रहः। स्था० | वनराजी- एकजातीयोत्तमवृक्षसमुहो वनराजी। राज. ७९। वर्द्धमानकः-स्कन्धारोपितनरः। जम्बू. १४२। ११ वर्द्धमानकं-शरावं पुरुषारूढः पुरुषो वा। प्रश्न० ७० वर्द्ध- वनविदुर्ग- नानाजातीद्रुमसंघातः। व्यव० ३४९ आ। मानकं-शरावसम्पुटम्। राज०८ वर्द्धमानकः वनाधिपति- यक्षभेदविशेषः। प्रज्ञा० ७०| स्कन्धारो-पितपुरुषः। ज्ञाता० ५८ वर्द्धमानकः। जम्बू० वनाहारा- यक्षभेदविशेषः। प्रज्ञा०७० वनीपक-वनीपकः-वनति भक्तमात्मानं दर्शयतीति। वद्धमाणपुर- वर्द्धमानपुरं-नगरं विजयमित्रराजधानी। पिण्ड० १३०| उत्त०४१८१ विपा०८1 वन्दते- वाचा स्तौति। निर० ३। वद्धमाणय- वर्द्धमानकं-शरावसंप्टम्। जीवा० १८९। वर्द्ध- वन्न- वर्णः-एकदिग्व्यापीसाधुवादः। स्था० ५०३। वर्णःमानक शरावसंप्टम्। प्रज्ञा० ८७। एकदिग्व्यापीसाधुवादः। भग०६७३। वर्ण:वद्धमाणसंठिए- वर्द्धमानसंस्थितम्। सूर्य. १३० गाम्भीर्यादि-गुणैः श्लाघागौरादि। उत्त० २८४। वर्णःवद्धमाणसामि- रायगृहनगरे चतुर्विंशतितीर्थकरः। ब्रह. सुस्निग्धौ गोर-वादिः। उत्त०४७३। वर्णः ३१ अ। सीहपरिभवे दृष्टान्तः। व्यव० १६६ आ। वर्णमधिकृत्यः। प्रज्ञा० ८११ वर्णः-संयमः मोक्षो वा। वर्द्धमान-स्वामी यस्य पुरतः सूर्याभदेवेन द्वात्रिंशन् आचा० २९५ वर्णः-देहछाया। बृह. १९७ आ। वर्णःनाट्यविधयो भाविताः। जीवा० २४६। वर्द्धमानस्वामी- गौरवम्। ओघ.१८३। भावप्रतिक्रमणो-दाहरणे भगवान्, यस्य पार्वे वन्नइस्सामि- वत(ण)यिष्यामि-रचयिष्यामि। प्रज्ञा. कौशाम्ब्यां चन्द्रसूर्यौ सविमानेन वन्दितमागतौ। आव० १६३ ४८५१ वन्नओ- वर्णकः-वर्णनम्। भग०६) वद्धमाणा- शाश्वत्प्रतिमानाम। स्था० २३० वर्द्धमानाशा- वन्नग- वर्णकं चन्दनम्। ज्ञाता० ३० श्वतप्रतिमा। जीवा०२२८ वन्नगपेसिया- चन्दनपेषिका। भग०७६६। वद्धमानक-नाट्यविशेषः। जम्बू० ४१४। वन्नड्ढ- वर्णाढ्यः। ओघ० २१११ वद्धा- वर्धाः-चर्मपरिच्छेदनकम्। व्यव. २९९ अ। वन्नय- वर्णकः-चन्दनम्। पिण्ड० ९६। वर्णकम्। आव० वडिओ- जस्स वालस्य आ छेज्झं दाउ वसणा गालिया। ४२७ निशी० ३४ अ। बृह. १०० आ। वन्नसंजलण- सद्भूतगुणवर्णनम्। भग० ९२५। वद्धीसग-वद्धीसकः-वाद्यविशेषः। अनुत्त०६। वन्नसंजलणा- वर्णसज्वलना- सद्भूतगुणोत्कीर्तना। वद्धीसक- वाद्यविशेषः। प्रश्न. १५९। दशवै० २४२ वद्धेउं- वर्धयितुं-षण्डयितुम्। आव० ८२४। वन्निआ- वर्णिका-पीततमृत्तिका। दशवै० १७० व हिंति- वर्द्धितकं करिष्यतः। विपा०५४। वन्नित- वर्णितं फलतः। स्था० २९७। वध- वधः-यष्ट्यादिताडनम्। प्रश्न. ३७ वन्निया- वर्णिका-पीतमृत्तिका। आचा० ३४२। वधग- वधकः-स्वयं हन्ता। जीवा० २८० वन्हिबाण- तादृशवह्निप्रकारेण परिणतः वधू-स्नुषा। उत्त० २६४ प्रतिवैरिवाहिनीष विघ्नोत्पादको भवति। जम्बू. १२५ वन- एकजातीयमसन्धातः। व्यव० ३४९ आ। वन्ही- उष्णस्पर्शपरिणता। प्रज्ञा. १० वनचरसुरा- भगवत्यामेकोनविंशतितमशतके वपु- तेयो। निशी०६१। दशमोद्देशकः। भग०७६१| वपुमंतो- वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो। वनपिशाचः- पिशाचे षोडशमभेदः। प्रज्ञा० ७०| निशी०६१ । मुनि दीपरत्नसागरजी रचित [171] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy