SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] बस्तिसंयमः। आचा० ९। मैथुनोपरमः। निशी. १। | वत्थू- वस्तु-नियतार्थाधिकारप्रतिबद्धो वत्थो- बस्तिः-चर्ममयी खल्ला। ओघ० ३४। बस्तिः- ग्रन्थविशेषोऽध्ययनव-दिति। सम. १३१। वस्तुअपरचर्ममयस्थिग्गलकस्थगितग्रीवान्तर्विवरोऽतिविवृ परिच्छेद विशेषाः अध्ययनवद् विभागविशेषः। सम० त-मुखीकृतपाश्चात्यप्रदेशः। पिण्ड०१८ चम्मनमयी २६। वस्तु-अर्थाधिकारविशेषः। व्यव० ९०आ। वस्तुसोयव्वे-ज्झसालासु भवति। निशी. ६०आ। विषयाधारभूत रासभादि। आव० ५८४| वस्तूवत्थीकम्म- वत्थीदइओ भण्णइ, तेण दइएण घयाइणि ग्रन्थविच्छेदविशेषः। नन्दी० २४११ अधि-द्वाणे दिज्जति। दशवै. ५११ बस्तीकर्म वत्थेणं- मज्झेण गंतुकामा देसीभासा पत्रे। निशी. ३१६ पुटकेनाधिष्ठाने स्नेहदानम्। दशवै० ११८ अ। वत्थु- पक्षविशेषे प्रथमः। स्था० ४९२। वस्तु वत्थेसणा- वस्त्रैषणा-आचाराङ्गस्यसचेतनमचेतनं वा शरीरम्। प्रज्ञा० २९१। वस्तु चतुर्दशममध्ययनम्। उत्त० ६१६) दोषावासः। प्रश्न. १२०| वास्तुः-गृहभूमे विद्या वत्सराज- आधाकर्मसम्भवे अन्तर्दृष्टान्ते वस्तुशास्त्रप्रसिद्धम्। जम्बू० १३८वस्तुः-चेतनादि। योगराजस्यानुजः। पिण्ड०६४। आच्छेदयदवारविवरणे आव० ५८३। वसन्त्यस्मिन्निति वास्तु: गोपालः। पिण्ड०१११ खातोच्छ्रितोभयात्मक। उत्त० १८८। वास्तुः-गृहभूमिः। | वत्सवणिग्जायादृष्टान्तः।- अव्याक्षिप्तचित्ते दृष्टान्तः। जम्बू. २०७। अत्थाधिकारो। निशी० ११७ आ। दशवै० १६३। वास्तुविद्या। आव० ६६०। पहाणपरिसो आयरियादी | वदनोपपत्ति- द्वारघटना। जम्बू० २५९। वत्थं परिणामगा वा। निशी. १३८ आ। वास्तुः गृहम्। वदासि- अवादीत्-उक्तवान्। सूर्य०६। बृह. ५० अ। वस्तु-आचार्यादिः प्रधानपुरुषो यद्वा । वद्दलए-वार्दलकं-मेघः। राज०२३। गीतार्थः। ब्रह. १५९ आ। वास्तु-धवलगृहादि। आचा. वद्दलग- वद्दलकं-दुर्दिनम्। स्था० १४२। १२१। वास्तु गृह शरीरं दुःसंस्थितं विरूपं वा वद्दलिताभतेइ-वईलिका-मेघाडम्बरं तत्र हि वृष्ट्या । उपधिर्मद्यस्योपक-रणम् । स्था० १९४। वास्तु भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं आगारम्। आव० ८२६। वस्तु-प्रकरणात् पक्षः। स्था. विशेषतो भक्तं दानाय निरूपयतीति। स्था० ४६० ४९३। गृहम्। बृह०१०। वद्दलिया- वार्दलिका-मेघदुर्दिनम्। भग० २३१। वईलिकावत्थुदोस- पक्षदोसः। स्था०४०२। वृष्टिः । ज्ञाता०४९। वत्थपरिच्छा- वास्तुपरीक्षाया, अथवा वास्तूनां परिच्छेदः- | वद्दलियाभत्त- वार्दलिका भक्तं-दुर्दिने भिक्षुकाणां आच्छादनं-कटकम्बादिभिरावरणम्। जम्बू० २०९। निर्वाहार्थं विहितं भक्तम्। भग. २३१। भग० ४६७। वत्थुपाढए- वास्तुपाठकः। आव० ६७० वद्देणं- महत्ता । बृह. २८ अ। वत्थुपाढगरोइत- भूमिविशेषः। ज्ञाता० १७८१ वद्धकम्मत- वर्द्धकर्मान्तम्। आचा० ३६६) वत्थुप्पएस- वास्तुप्रदेशः-गृहक्षेत्रैकदेशः। जम्बू० २०९। वद्धणि- वर्भानी, गलंतिका। जम्बू. १०१। वत्थल- वत्थूलादिहरितं भण्णति। निशी. १४२ आ। वद्धमाण- उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, गुल्मविशेषः। प्रज्ञा० ३२॥ चतु-विंशतितमोजिनः, येन गर्भगतेन ज्ञानकुलं वत्थुलगुम्मा- वस्तुलगुल्मा। जम्बू० ९८१ विशेषेण धनेन वर्धितं तेन। आव. ५०६। वर्द्धमानकंवत्थुविज्जा- वास्तुविद्या शरावसंपुटम्। जीवा० १६१। वर्द्धमानपुर-अनन्तजिनस्य प्रासादादिलक्षणाभिधायिशास्त्रा-त्मिका। उत्त०४१७ प्रथमपारणक-स्थानम्। आव० १४६। वर्द्धमानःकलाविशेषः। ज्ञाता० ३८१ वृद्धिभाक्। उत्त०४९२। तीर्थकरः। निशी० ३५२ आ। वत्थुसंखा- वस्तुसङ्ख्यादृष्टिवादे श्रुतपरिकर्मसङ्ख्या। । वर्द्धमानक-पुरुषारुढं पुरुषरूपं वा। औप० ५१। वर्द्धमानकं अनुयो० २३४ शरावसंपुटम्। भग० ४७९। वर्द्धमानः। जम्बू० २०९। मुनि दीपरत्नसागरजी रचित [170] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy