SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text]] अध्ययनम्। ज्ञाता० २५२ वड्ढेइ- कलहयति। आव० ३२३। कलहयति। आव० ६९२। वड्ड- बृहत्। आव० २०५। वृद्धः। ओघ० १७५, १८२। वण- वनः-तरुविशेषः। जीवा. १८२ व्रणः-क्षतलक्षणः। वड्डक-अष्टकमय भाजनम्। बृह० २४१ ।। आव० ७६४। व्रणः-छिद्रम्। दशवै. ९५| वनः-वनस्पतिवड्डकरअ- बृहत्करः-व्यन्तरविशेषः। आव० ४११। कायः। ओघ० ३५। वनम्। सूत्र० ३०७। वनं-एकजातिवड्डकुमारी- दरिद्र श्रेष्ठीधूया। व्यव० १७ अ। वृद्धकुमारी। यवृक्षसमुदायः। भग० ९२ वन-वनखण्डः। प्रश्न ३९। ओघ०७४। वनं-वनस्पतिकायः। ओघ० ३५। एकजातीयवृक्षैर्वनम्। वड्डखेड्ड- बृहती क्रीडा। आव० ३९५१ जीवा० १८६। वनं-नगरविप्रकृष्टम्। जीवा० २५८। वनंवड्डग- वड्डकं-कमढकम्। बृह. २९९ अ। एकजातीयानामुत्तमानां महीरूहाणां समुदायो वनम्। वड्डतर- बृहत्। निशी० १०८ अ। प्रज्ञा० ५१। वनं-नगरविप्रकृष्टम्। प्रश्न. १२८। वनंवड्डयर-वृद्धत्तरः। ओघ० १७५ कायजालम्। आव० ५६७। वन-अरण्यम्। उत्त० ११६) वड्डवड्डेणं- बृहताबृहता। आव० ३६७। वनं-नगरवि-पकृष्टम्। भग० २३८ वनः-तरुविशेषः। वड्डा- बृहती वयसा। ज्ञाता०२४८। जम्बू. २५। व्रणः-अरक्तदविष्टेन व्रणलेपदानवद वड्डुगा- सुसंतरं संभुजति। निशी० ४७ आ। भोक्तव्यम्, साधोरुपमा-नम्। दशवै० १८१ वड्डेणं- बृहता। आव० ९०। नगरविप्रकृष्टं वनम्। राज०११२ वनंवड्डेति- कलहयति। उत्त० १७९। एकजातीयवृक्षाकीर्णम्। अनुयो० १५९। वनं-द्रुमविशेषः। वड्ढ- बृहत्। आव० २३७। वृद्धः। दशवै०४० राज० ८नगरविप्रकृष्टं वनम्। ज्ञाता० ३३ वड्ढइ- वर्द्धकिः स च स्वविज्ञानप्रकर्षप्राप्तोऽमित्वापि एकजातीयवृक्षः। ज्ञाता०६३। देवकुल-रथादीनां प्रमाणं जानाति। नन्दी. १६५। वर्द्धते- | वणकप्प- वनकल्पः-पार्श्वस्थादिविहारः। ब्रह० ११२ आ। वर्द्धमानः। जीवा० ३३९। वर्धकिः। आव० ४२७। वर्द्धकिः। वणकम्म- वनकर्म-वनं क्रिणाति विक्रयक्रियया। आव. दशवै०४१। ८२९| वड्ढइमाई- वर्धक्यादिः। आव० ५५ वणकुला- अतिशयकुला। निशी० ८५अ। वड्ढइरयण- वर्द्धकिरत्नं सूत्राधारमख्यम्। जम्बू. १९७| वणकुसुम- वणवृक्षकुसमम्। प्रज्ञा० ३६२ वड्ढकुमारी- दरिद्दसेडिकुले रूपवती पुत्री। निशी० ७। वणखड- वनखण्डः-अनेकजातीयैरुत्तमैर्वृक्षेरुपशोभितम्। वड्ढणी- वर्द्धनी बहुकरिका। भग० ५२०| सम० ११७ अनेकजातीयानामत्तमानां महीरूहाणां वड्ढति- वर्द्धकी-सूत्रधारः। स्था० ३९९। समूहो वनखण्डः। प्रज्ञा० ५६१। वड्ढतिरियण- चक्रीणां तृतीयं पञ्चेन्द्रियरत्नम् सूत्रधारः। वणगहर- वनगह्वरम्। ओघ. ५३। स्था० ३९८ वणचर- वनचरः-पुलीन्द्रः। प्रश्न० ३८पुलीन्द्रः। निशी० वड्ढमाणगिह- वर्द्धमानगृहं अनेकधा १२८ । वस्तुविद्याऽभिहितम्। उत्त० ३१२। वणचरग- वनचरकः-सबरः। प्रश्न. १३॥ वढ्ढमाणते- अवधिज्ञानस्य तृतीयो भेदः, वणचारिण- वनेषु-विचित्रोपवनादिषूपलक्षणत्वादन्येषु च सर्वरूपिद्रव्याणि विषयीकरोति तत्। स्था० ३७०। विविधास्पदेषु क्रीडैकरसतया चरितुं शीलमेषामिति वड़ढमाणी- वर्धमाना। आव०७८६ वन-चारिणः-व्यन्तराः। उत्त०७०११ वड्ढवास- वृद्धस्य-जरसा परिक्षीणजंघाबलस्य वा सतो वणणसाला- वयनशाला। दशवै० ५२ वासो वृदद्धवासः। अथवा वृद्धः-कारणवशेन रोगेण वृद्धि वणणिगुंज- वननिकुञ्चम्। आव० ६२२। गतो वासो वृद्धावासः। व्यव० १०१ अ। वणतिल्ल- व्रणतैलं-व्रणसरोहकं तैलम्। व्यव० १२९ अ। वढिप्पउत्त- वृद्धिप्रयुक्तम। आव० ४२२ वणदव-वनदवो-अनाग्निः । ज्ञाता०६३। वढियाइय- वर्धितम्। आव० ५०७। वणनिउंज- वननिकुञ्जम्। आव०४२०० मुनि दीपरत्नसागरजी रचित [166] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy