SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [Type text] वहखुर- घोड़ओ निशी० २०८ अ | वडखेड- कलाविशेषः । ज्ञाता० ८ आगम-सागर- कोषः ( भाग : - ४ ) वट्टग वृत्तक- भोजनक्षणोपयोगी घृतादिपात्रम् जम्बू० १०१। लोमपक्षिविशेषः । जीवा० ४१॥ वर्तक-गोलकम् । जम्बू० ३९२१ लोकपक्षिविशेषः । प्रज्ञा० ४९ । वट्टणं-वोत्तंत एक्कतो वलेति, सक्कारवलणं, पण्हाए वा भगो वट्टणं । निशी. १९१ अ । त्वग्वर्त्तनं-सयनम् । निशी० २४७ अ | निशी० २४० अ वहत परिवेषयन् । स्था० १४८० वहति वर्त्तते प्रादुर्भवति । आचा० १० वर्त्तते युच्यते । आव० ८२०] वर्त्तते। आव० ८२२२ वर्त्स्यति । उत्तः ३०२ वट्टपव्वया वत्तपर्वताः शब्दापातिविकटापादिकाः । वर्तुलविजयार्द्धपर्वतविशेषाः। प्रश्न. ९५ वाणी - वर्त्तमानां साराम् । व्यव० ७८ अ । अवत्था। निशी० ३२५ आ । वय वर्तुलम् आव० १९४ वर्त्तकः जत्वादिमया बालरमणकविशेषः । अन्त०५१ वट्टवेयड्ढपव्व- वृतः वलयाकारत्वात् वैताड्ढ्यः नामतः स च सो पर्वत्तः चेति विग्रहः वृत्तवैताद्यपर्वतः स्था० ७९। वसण्ठाणपरिणय- वृत्तसंस्थानपरिणतः कुलालचक्रादिवत् । प्रज्ञा० १९ । वट्टा- बृहत्तरा रक्तपादा। निशी० २७७ अ । वर्त्तकापक्षिविशेषः । भग० ७५४ वृत्ता- वृत्तार्द्धवलयाकारा । सूर्य॰ ७१। वृत्ता-वृत्तार्द्धवलयाकारा। सूर्य० ७३। वृत्ताअर्द्ध-वलयाकारा। जम्बू० ४५४ | वर्त्तनी । आव० ८०१ | वट्टि- वर्त्तिः। आचा० ५७ । वर्त्तिः दशा । जम्बू० १०२ वट्टि - उपचितकठिनभावः । जम्बू० ५२| वडिआ वर्त्तिता, वृत्ता । जम्बू- ११०१ वहिज्जमाणचरए परिवेष्यमाणचरकः । औप० ३९१ वडिय वर्त्तितः वृत्तिं कारितः, तत्र क्षिप्त इति। ऑप० ८७ वतः बद्धस्वभावः, उपचितकठिनभावः । जीवा० २०७ | वर्त्तितः- बद्धस्वभावः, उपचितकठिनभाव इति । जीवा० ३६१ | वडिया वर्त्तिता वृत्तिः । जीवा० २७० श्लेषद्रव्यविमिश्रितानां वलिता । प्रज्ञा० ३3 | परिवेषिता । मुनि दीपरत्नसागरजी रचित [Type text] आव० ४३४ | वही वत्ती जीवा० २६६॥ वर्त्तिःश्लेषद्रव्यमिश्रितानां वलिता एकरूपा । प्रज्ञा० ३४ | वडावरए वर्त्तकवर:- लोष्टकप्रधानः । भग० ७६६ ॥ as - वनस्पतिविशेषः । भग० ८०३ | जक्षवानव्यन्तरस्य चैत्यवृक्षः । स्था० ४२१ वटः खाद्ये वृक्षविशेषः । आव ० ८२० बहुबीजकवृक्षविशेषः प्रज्ञा० ३२ वडउरं- जलोदरम्। बृह० २७२आ। वडग- त्रसरीमयम्। भग० ५४७ । वटकः खाद्यविशेषः । पिण्ड १७ वडगर- मत्स्यविशेषः । जीवा० ३६ | मत्स्यविशेषः । प्रज्ञा० ४४| वडथलग- वटस्थलकं विश्रामविषयः । उत्त० ३७९ । वडपुरग. वटपुरकं- नगरम् । उत्त० ३७९॥ वडप्फडंत- अभीक्ष्णमितस्ततो भ्रमणः । बृह० २४७ अ । वडभ- सर्वमङ्गपार्श्वहीनम् । निशी० ४३ आ । निशी० २७७ आ| वडभः वामनः । ओघ० ७४ । वटभः वक्रोपरिकायः । प्रश्न. २५ | वामनः । बृह० २४२ आ । वडभत्त- वडभत्वं विनिर्गतपुष्ठीवडभलक्षणम्। आचा० १२० | वडभि धात्रिविशेषः । जाता० ३७॥ asभिया- वटभिका - वक्राधः कायाः । औप० ७७ | वडभीया- वडभिका-महडकोष्ठावक्राधः काया । जम्बू० १९१| वडवामुह वडवामुखः मेरो पूर्वस्यां दिशि महापातालकलशः । जीवा० ३०६ | वडा मत्स्यविशेषः । प्रज्ञा० ४४ | वडार - वण्टकः । ओघ० २०४ | भागच्छा० । व्यव० २५४ अ । वडिंस अवतंसः- दिग्हस्तिकूटनाम। जम्बू० ३६० | वडिंसग - अवतंसः - शेखरः । जीवा० १९३ | वडियं पतितः । ज्ञाता० २०५ | वडेंस - अवतसः - शेखरः - गिरीणां श्रेष्ठः मेरुनाम । जम्बू० ३७५ | वडेंस अवतंसकः । सूर्य ७८ वडेंस अवतंसक-शेखरकम्। औप० ७१ वसा किंनरस्य प्रथमाऽग्रमहिषी स्था० २०४१ किंनरस्य प्रथमाऽग्रमहिषी। भग० ५०४ | धर्मकथायाः पञ्चमवर्गे [165] "आगम- सागर- कोषः " [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy