SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] लोमाहार- लोमाहारः-खल्वोघतो वर्षादिषु यः लोयायय- लोकायतः-नास्तिकवादी। दशवै.५१।। पुद्गलप्रवेशः स मूत्राद् गम्यत इति। भग० २७) लोयावादी- लोकः-प्राणिगणस्तं वदितं शीलमस्येति लोमभिराहारः लोमाहारः। प्रज्ञा० ५०७। लोकवादी। आचा० २२। लोकः-चतुर्दशरज्वात्मकः लोय- लोकः-बाह्य अभ्यन्तरश्च, तत्र बाह्यो प्राणिगणो वा तत्रापतितुं शीलमस्येति लोकापाती। धनहिरण्यमात-पित्रादिः, आन्तरस्तु आचा० २२ रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म। आचा० | लोल- रत्नप्रभानरके नरकावासाः। स्था० ३६५। लोलः-व्रते १४५ असंयतलोकः। आचा० १४४। इन्द्रियानुकूलं चञ्चलः। प्रश्न. १२० लोलः-चञ्चलः। स्था० ३७३। रसादयुपेतमुच्यते। आचा० ३३६। लोकः-गृहस्थलोकः। लोलः-यद् भूमौ करे वा प्रत्यपेक्षमाणवस्त्रस्य लालनम्। आचा० १४८ लोकः-भूतग्रामः। आचा० १६५। लोकः- उत्त० ५४१। लोलः-अप्राप्तप्रार्थनपरः (भिक्षुः)। दशवै. यथावस्थितजन्तुलोकः, तदाधारं वा क्षेत्रम्। आचा० ર૬૮. १५४१ ज्ञाता०६० लोकः-षड्जीवनिकायः। आचा० १५३। | लोलइ-लोलयति-लोटते। पिण्ड० १२४ लोकः-पञ्ञ्चास्तिकायात्मकः-लोक्यते-प्रमीयत इति | लोलग- ललिगो। निशी. १४ आ। लोक इति व्युत्पत्त्या लोकालोकरूपः। स्था० ३९| लोलति- लुठति। आव० ३५८१ लोयइ- रोचते। बृह. २८३ अ। लोलयति- कलुषयति। बृह० ५५ अ। लोयग- लोवर्ग-निर्गुपामशनादि। बृह. १७८ अ। लोलया- लोलता। आव० ४२११ लोयग्गं-कोकाग्रं लोकाग्रे वर्तमानत्वात्। प्रज्ञा० १०७। लोलयासढे- लोलता-पिशितादिलाम्पटयं लोकाग्रं-ईषत्प्राग्भाराख्यम्। आव० ७८९। तद्योगाज्जन्तुरपि तन्मयत्वख्यापनार्थं लोयग्गथुभिय- लोकाग्रस्तूपिका-लोकाग्रस्य स्तूपिकेव। लोलतेत्युक्तः। शाठ्ययोगाच्छठःईषत्प्राग्भाराया नवमं नाम। प्रज्ञा० १०७| विश्वस्तजनवञ्चकः। उत्त० २८० लोयग्गपडिवाहिणी- लोकाग्रप्रतिवाहिती लोकाग्रेण लोला- भूमौ लोलते हस्ते वा पुनः पुनर्लोलयति प्रत्युह्यत इति। ईषत् प्राग्भाराया दशमं नाम। प्रज्ञा० प्रत्युपेक्षयन्। ओघ० ११०| लोलयति प्रत्यपेक्षमाणः। ओघ० ११०| लोलत इति, चञ्चला(प्रत्युपेक्षणा)। ओघ. लोयट्टिई- लोकस्थितिः लोकव्यवस्था। भग. १८६। ११०| लोलाः- लम्पटाः। उत्त० ५९० लोयणा- लोचना-सर्वकामविरक्तताविषये देवलास्तराज्ञी। | लोलिक्कं- लौल्यं-अधर्मद्वारस्याष्टमं नाम। प्रश्न०४३। आव०७१४१ लोलियं-लोठितम्। आव० १०२। लोयनाभी-लोकस्य-तिर्यग्लोकस्य स्थालप्रख्यस्य लोलिया- लौल्यम्-लौलप्यम्। आव० ८३१| नाभिरिव -स्थालमध्यगतसमुन्नवृत्तचन्द्रक इव | लोलुए- रत्नप्रभानरके नरकावासः। स्था० ३६५) लोकनाभिः। सूर्य ७८१ लोलुप्यमान- लालप्यमानम्। उत्त० ४००। लोयफूड- लोकेन-लोकाकाशेन सकलस्वप्रदेशैः स्पष्टो लोलेति-लोलयति। आव०६५११ लोकस्पृष्टः। भग० १५११ लोष्टक- मृतपिण्डः। नन्दी० १५० लोयमज्झ- लोकस्य-तिर्यग्लोकस्य समस्तस्यापि मध्ये | लोष्टकप्रधान- वर्लकवरः। भग० ७६७। वर्तते इति लोकमध्यः। सूर्य० ७८1 लोह- लोभक्रिया-लोभाय यत्करणं, क्रियाया द्वादशमो लोयमेत्त- लोकमात्र-कोकपरिमाणम्। भग० १५१। ___ भेदः। आव०६४८ लब्धवस्तुविषयगृयात्मकम्। उत्त. लोयसंजोग-लोकसंयोग-लोकेनासंयतलोकेन संयोगः- ६६४। भग०८०४१ सम्बन्धः ममत्वकृतः। आचा० १४४| लोहकंटिया-संडासओ। निशी. १८आ। लोयाणी- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। | लोहकडाह- लोहकटाहं-कवेल्ली। भग. २३८१ लोयाणुभाव- लोकानुभावः-लोकप्रभावः। भग० १८६| | लोहकडाहि- लोहमयं बृहत्कडिल्लम्। अनुयो० १५९ اواهم ८1 मुनि दीपरत्नसागरजी रचित [154] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy