SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] पदा लोगोवयारविणओ-लोकोपचारविनयः-लोकपक्तिफलः, न प्रवर्तनम्। स्था० ३१६ अर्थनिमित्त विनयश्च। उत्त. १७। लोकोपचारविनयः- | लोभणिज्जा- लोभनीयाः-गृद्धिजनकाः। उत्त. २२७। लोकप्रतिपत्तिफलः। दशवै. २४०। लोकानामुपचारो- लोभनिस्सिय- लोभनिसृता-मषाभाषाभेदः। दशवै० २०९। व्यव-हारस्तेनन स एव वा विनयो लोकोपचारविनयः। | लोभवत्तिए- लोभप्रत्ययः। दवादशं क्रियास्थानम्। सम० स्था०४०९। २५ लोगोविजओ-लोकविजयः- आचारप्रकल्पस्य दवितीयो | लोभसन्ना- लोभोदयाल्लोभसमन्विता भेदः। आव० ६६० सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा। लोचकम- कूर्चमुण्डनादि। बृह. २९५आ। भग० ३१४१ लोचना- गुरुपुरतः प्रकाशना। भग० ७२७। लोभहेतोः- वधाद्विरतः। आचा० १६४। लोट-सिलापुत्तओ। दशवै७९। लोभातिरेग-लोभातिरेकः-लोभाभिप्रायः। ओघ. १९३। लोट्ट- रोट्टः-कुट्टिताः तद्नुलाः। ओघ० १३४। रोट्टः-पिष्टः। लोभिल्ल- लोभवान्। ओघ. ९८१ दशवै. २८५ निशी. १९६ अ। लोट्टः-ककट्कः । आव. लोमंथिय- मल्लः। नटः। आव० ४२६। ઈરરા. लोम- आहारभेदभिन्नः। स्था० ९३। लुनं लीयते वा तेषु लोट्टिय- कुमारकावस्थः हस्ती। ज्ञाता०६३। यूका इति लोमानि। उत्त० २५४१ लोढ- शिलापुत्रकम्। दशवै० १७२। यव्यवं। ओघ० १६६। लोमठिक- कोकन्तिकः। आरण्यजीवविशेषः। जीवा० ३८ लोढणी- यन्त्रविशेषः। ओघ. १६६। लोमपक्खी- लोमात्मको पक्षौ विद्यते यस्य सः लोण- लवणम्। आव०६२० ओघ. १३०| पृथिवीभेदः। लोमपक्षी। जीवा०४१। लोमपक्षी-लोमात्मकौ पक्षौ आचा० २९। लवणं-साम्भरिलवणम्। दशवै० ११८ लोमपक्षौ तदवन्तः। प्रज्ञा० ४९। लोमपक्षी-हंसादिः। लवणं-सामुद्रादि। प्रज्ञा० २७ स्था० २७३। लोमपक्षीः। सम० १३५१ लोणभाव- लवणभावः-क्षारभावः। आव०५२२॥ लोमपक्षः-लोमात्मकः पक्षः लोमपक्षः। प्रज्ञा०४९। लोणित-सलवणम्। आव. ९० लोमसिया-चिभर्टिका। आव०४१७ लोद्दणक-उदकाश्रितजीवाः। आचा०४६| लोमसियाओ-त्रपुष्यः। निशी० १५१ अ। लोद्ध-लोद्रः(द्धः)-वृक्षविशेषः। प्रज्ञा० ३२ भग० ८०३। लोमसी-अपया। निशी० ३। लोध्रः-वृक्षविशेषः। ज्ञाता०६५। लोमहत्थ- लोमहस्तकः-मयूरपिच्छपुजनिकः। जम्बू. लोद्धयदिढतभाविया- लुब्धकदृष्टान्तभाविताः। ८२। लोमहस्तक-मयूरपुञ्जनिकः। राज० ९६| श्रमणोपासके द्वितीयो भेदः। स्था० ११० लोमहत्थग- लोमहस्तकः-मयूरपिच्छपुजनिकः। जीवा. लोभ-लोभे निश्चितं वणिक २३४१ प्रभृतीनामन्यथाक्रीतमेवेत्थंक्रीत-मित्यादि। | लोमहत्थचंगेरी- लोमहस्तचङ्गेरी-मयूरपिच्छपुञ्जनिका दशविधमृषाभेदे चतुर्थः। स्था० ४८९। लोभः चंगेरी। जीवा० २३४॥ पिण्डदोषविशेषः। पिण्ड० १२१। लोभः- गार्दध्यलक्षणः। लोमहत्थय- लोमहस्तकम्। जीवा० २५६। जीवा. १५। लोभः-मूर्छाः। प्रश्न०४श लोभः-चित्तवि- लोमहरिस- रोमहर्षः-रोमोद्धर्षः। जीवा० १०७। लोमहर्षःमोहनम्। प्रश्न. ९७। तृष्णापरिगृहपरिणामः। आचा० लोमोद्धर्षः। प्रज्ञा० ८११ भयविकारः। स्था० ४६१। १७०। लोभनं-अभिकाङ्क्षणं लभ्यते वाऽनेनेति लोभः। | लोमहार- प्राणहारः। उत्त० ३१२। लोम-रोमं हरतिस्था० १९३। द्रव्याद्यभिकाङ्क्षा। उत्त० २६१। गाय- अपनयति प्राणिनां यः स। उत्त० ३१२ मभिकाङ्क्षा। उत्त० २९७। नवमपापस्थानकम्। ज्ञाता० | लोमावहार- लोमान्यवहरति यः स लोमावहारः। ७५ लोभः-अभिष्वङ्गः। दशवै. १८७। निःशूकतया भयेन परप्राणान् विनाश्यैव भष्णाति यः लोभक्रिया- यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु सः लोमावहारः। प्रश्न०४६| मुनि दीपरत्नसागरजी रचित [153] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy