SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [Type text ) पञ्चमवर्गस्याऽष्टममध्ययनम् । अन्त० १५| रुक्मिणी । अन्त० १८० कृष्णवासुदेवराशी ज्ञाता० आगम- सागर - कोषः ( भाग : - ४ ) १००| रूप्पी- अष्टाशीती महाग्रहे सप्तविंशतितमः । जम्बू• १३५ स्था० ७१| कुन्थुनाथजिनस्य पूर्वभवनाम सम० १५१। पञ्चमवर्षधरपर्वतः । जम्बू० ३७९ । रुक्मिकूटं, पञ्चमवर्ष-धरपतिकूटम्। जम्बू० ३८०| कुणालाधिपती । ज्ञाता० १२४१ रुक्मी-कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः । स्था० ४०१ कुणालाधिपती जाता १४०| रूप्पोभास अष्टाशीतौ महाग्रहे अष्टाविंशतितमः । जम्बु० ५३५ | स्था० ७९ । रुप्फए- रुष्कं (रुम्फ) का। रुम्फका । आव० ७६४ | रुब्भंतो- रुध्यमानः । आव० १७५ । कथं रुतं रवः । ज्ञाता० २५ खणं रुतं शब्दकरणम्। दशवै० १४१। रुतं-कर्पासपक्ष्म जीवा० २१० रुतं-कर्पासविकारः । भग० १३४| रुयए- रुचकः-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्रकारा- कृती रुचकद्वीपविभागकारितया स्थितः । सम ९२॥ रुचकः- मणिविशेषः । जीवा० २३ | रुचकःरत्नविशेषः । प्रजा० २७ रुयकंता- भूतानन्दस्य पञ्चमी अग्रमहिषी । भग० ५०४ रुयग- रुचकः । आचा० १३ | रुचकः- रुचिः । औप० १९ | रुचकः-कुण्डलाकृतीकः पर्वतः । स्था० १६७। रुचकः मणिविशेषः । औप० ४९ रुचकः वर्णः। ऑप. ५४ रुचकः-रुचिः। जीवा० २७१। रुचकः- कुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा• ३६८| सूर्य • ७८ रुचकः पृथिवीभेदः आचा० २९| रुचकः- मणिभेदः । उत्त० ६७९| रुचकं कान्तिः । प्रश्न० ८१) रुचकः कृष्णमणिविशेषः आव० १८६। रुयगवर चुचकसमुद्रपरिक्षेपी द्वीपः । रुचकवरद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ | रुचकःरुचकवरे समुद्रे पूर्वा-र्द्धाधिपतिर्देवः। जीवा॰ ३६८। रुचकः- जम्बूद्वीपात्त्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकारपर्वतः । प्रश्न. ९६ रुचकवर:- प्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ | मुनि दीपरत्नसागरजी रचित [Type text] रुयगवरभद्द- रुचकवरभद्र रुचकवरे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ रुयगवमहाभद्द रुचकवरमहाभद्रः रुचकवरे द्वीपेऽपरार्द्धाधि पतिर्देवः । जीवा० ३६८१ रुयगवरमहावर रुचकवरमहावर रुचकवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ | रुयगवरावभास- रुचकवरावभासः-रुचकवरसमुद्रपरिक्षेपीद्वीपः। रुचकवरावभासद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ | रुयगवरावभासभद्द- रुचकवरावभासमद्रः- रुचकवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ | रुयगवरावभासमहाभद्द- रुचकवरावभासमहाभद्रः रुचकव-रावभासे दवीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ रुयगवरावभासमहावर- रुचकवरावभासमहावरः रुचकवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः जीवा० ३६८० रुयगवरावभासवर रुचकवरावभासवरः- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः जीवा० ३६८| रुरयगावती- भूतानन्दस्य चतुर्थी अग्रमहिषी । भग. ५०४१ जोणीत रुदितं योनिः जातिः समानरूपतया यस्य तद् रुदितयोनिकम् स्था० ३९३॥ रुयप्पभा भूतानन्दस्य षष्ठी अयमहिषी अग० ५०४ रुरु रुरुः- मृगविशेषः । प्रश्र्न० ७] जम्बू. ४३| भग४ष्टत रुरु-चिलातदेशनिवासी म्लेच्छ प्रश्न. १४ साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ रुरुःद्विखुरविशेषः । प्रज्ञा० ४५| आचा० ७३ | रुरुयज्झया रुरुध्वजा। जीवा० २१५ | रुरुरुरु-विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८॥ कलित- स्लति भूमौ लुठति । प्रश्न. ४९॥ रुवसहगय रुपसहगतं सजीवं भूषणसहितं वा दशकै १४८| रुविज्जमाण श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ | रुहिर- रुधिरशब्दो रक्तार्थः । जम्बू० २०६। रुहिरमाक्किण्ण विक्षिप्तरुधिरः अनुयो० १३७ रुहिरवरिस रुधिरवर्षः आव ७३४॥ रहिरोग्गलंत मुद्धाण गलदुधिरमूर्धा | उत्त० १०| रुअग- रुचकः- चक्रवालगिरिविशेषः । जम्बू. ३१०| रूएइ- रुतं-कर्पासपक्ष्प | जम्बू० ३६ । [133] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy