SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text]] जपुत्रः। प्रश्न० ८८ गहिअं महादेवायतमित्यर्थः। निशी. ९१ आ। रौद्रं-रौद्ररुग्ग- रुग्णः-जीर्णतां गतः। ज्ञाता० १९३। ध्यानम्, उत्सन्नवधादिलक्षणं ध्यानम्। आव० ५८२। रुचक- बहसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये प्रथम मुहर्तनाम। जम्बू. ४९१| पञ्चमः अष्टप्रदेशो रुचकः। स्था० १२७।। परमाधार्मिकः। शक्ति-कुन्तादिषु नारकान् प्रोतयति स कुण्डलवरावभाससमुद्रानन्तरं द्वीपः, तदनन्तरं रौद्रत्वाद् रौद्रः। सम० २८1 रुद्रः-महादेवः। भग० १६४। समुद्रोऽपि। प्रज्ञा० ३०७ दशवै० ८५ त्रयोदशमद्वीपः। रूद्रः-नरके पञ्चमः परमा-धार्मिकः। आव०६५०। रौद्रो ज्ञाता० १२७। द्वीपविशेषः। सम० ३४ निस्तृशत्वात्। ज्ञाता० २३८१ रोदयत्यपरानिति रुद्रःनिषधवर्षधरपर्वते नवमकूटम्। स्था०७२। प्राणिवधादिपरिणत आत्मैव। उत्त० ६०९। हरः। अनुयो. रुचकवर- रुचकसमुद्रानन्तरं द्वीपः तदनन्तरं २५ समुद्रोऽपि। प्रज्ञा० ३०७। दवीपविशेषः। आव० ४७ रुद्दए- रुद्रकः-आर्जवोदाहरणे ग्रन्थिच्छेदकः द्वीपविशेषः। अनुयो० ९०। कौशिकार्यलघु-शिष्यः। आव० ७०४। रुचकवरावभास- रुचकवरसमुद्रानन्तरं द्वीपः, तदनन्तरं रुद्दपुर- रुद्रपुरम्। आव० ३८० समुद्रोऽपि। प्रज्ञा० ३०७ रुद्दमह- रुद्रमहः-रुद्रस्य प्रतिनियतदिवसभावी उत्सवः। रुचकसंस्थित- यदयपि ग्रामः स्वयं न समस्तथापि यदि | जीवा० २८१। आचा० ३२८। ज्ञाता० ३९। रुचकवलयशैलववृत्ताकारव्यवस्थितैर्वृक्षैर्वेष्टितः। | रुद्दसोमा- रुद्रसोमा-आर्यरक्षितमाता। उत्त.९६। रुद्रसोमा बृह. १८३आ। -आर्यरक्षितमाता। आव. ३९६) रुचिंसु- पिष्टन्तः पिंषन्ति पेक्ष्यन्ति वा। आचा० ३४३। रुद्धं-| ज्ञाता०१४६। रुचिय-रुचितं-पिष्टम्। बृह० २०८ आ। रुद्धा-रुज्वादिभिः संयमिताः-चारकादिनिरुद्धाश्च। प्रश्न. रुचे- रुचेस्तु-करणेच्छार्थता। स्था० ३८ए । रुच्चति- रोचते। आव० ८२२। रुद्र- यस्य मायाशल्ये दृष्टान्तः। आव०५७९स्था० २५५) रुज्झइ- रुह्यति-रुध्यते रोहति। आव०७६४| रुधिर- अरिष्ठपुराधिपतिः। प्रश्न० ९०। रुधिरः। प्रज्ञा० रुट्ठ- रुष्टः- उदितक्रोधः। ज्ञाता०६४। रुष्टम्-क्रोधाध्मातं वन्दते क्रोधाध्मातो वा। कृतिकर्मणि अष्टादशमदोषः। | रुधिरबिंदुसंठिए- रुधिरबिन्दुसंस्थितम्। सूर्य. १३०| आव. ५४४। रुष्टः-रोषवान्। विपा०४३। रुष्टः- | रुन्न- अश्रुविमोचनम्। प्रश्न. २०। रुदितं-प्रलपितम्। उदितक्रोधः। भग० ३२२ ज्ञाता० १९०, १९२, २१७ | प्रश्न०६२। रुदितं-अश्रविमोचनयक्तं शब्दितम। प्रश्न. रुडित-उपचारकः। व्यव० ३६१। १६० रुढ- रुढं-स्फूटितबीजम्। दशवै० १५५ रुप्प- रुपम्। आव० ५२६। रुप्यः। प्रज्ञा० २७ रुप्यरुण्टणा-अवज्ञा-अनादरः। पिण्ड०७४। पृथिवीभेदः। आचा० २९ रुती- रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानम्। स्था० रुप्पकूला- रुप्यकूलानदी, सूरीकूटम्। जम्बू० ३८० १५११ रुप्पगा- छेदनोपकरणं। निशी. ३२५ अ। रुत्त- रुप्तः-कोपोदयाद् विमूढः। भग० ३२२। रुप्तः- रुप्पच्छए- रुप्यच्छदः-रूप्याच्छादनं छत्रम्। जीवा० २१४। क्रोधोदयाद्विमूढः, स्फूरितकोपलिङ्गः। जम्बू. २०२१ रुप्पच्छद-रजतमयाच्छादनं छत्रम्। जम्बू०५९। रुदिय-रुदितं-आराटीमोचनम्। प्रश्न. २० रुप्पवालुगा- रुप्यवालुका-नदीविशेषः। आव० १९५५ रुद्द- रुद्रं-विस्तीर्ण। ओघ. २१३ प्रश्न०६३। सम. १५२२ रुप्पागर-रुप्याकरः-यस्मिन्निरन्तरं महामूषास्वयोदलं रुद्रः-स्वयम्भूवासुदेवपिता। आव० १६३। विद्या- प्रक्षिप्य रुप्यमुत्पाट्यते सः। जीवा० १२३। चक्रवर्ती, अपरनाम सत्यकिः। आव० ३६८। रुद्रः-पञ्च- | रुप्पिणी- रुक्मिणी-कृष्णवासुदेवदेवीमुख्या। अन्त० २। दशसु परमाधार्मिकेषु पञ्चमः। उत्त०६१४। रुद्दघरं, | रुक्मिणी-अन्तकृद्दशानां ५६ मुनि दीपरत्नसागरजी रचित [132] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy