________________
[Type text]
रत्तबंधुजीव- रक्तबन्धुजीवः । प्रज्ञा० ३६१ ॥ रत्तबंधुजीवय रक्तबन्धुजीवकं लोहितबन्धुकम् । अन्तः
आगम- सागर - कोषः ( भाग : - ४ )
९।
रत्तरयण- रक्तरत्नं पद्मरागादि । भग० १६३ | प्रश्न० १३४ | रक्तरत्नम् । आव० ५२|
रत्तवई- रक्तवती महापुरे बलराजस्य कन्या । विपा० ९५| रक्तवती-महापुरे दत्तराजी विपा० १५५ रक्तावतीनदीविशेषः । जम्बू० ३८१
रत्तवईकूड - रक्तावत्यावर्तनकूटम्। जम्बू० ३८१| रत्तवडोवासग रक्तपटोपासकः । आव० ३०७ रत्तसिला रक्तशिला अभिषेकशिला जम्बू० ३७२ रत्ता- रक्ता-नदीविशेषः । जम्बू० ३८१ । रत्तासोग रक्ताशोकं महापुरनगरे उद्यानम्। विपा० २५ रक्ताशोकः । प्रज्ञा० ३६१ |
रत्थामुह रथ्यामुखं रथ्याप्रवेशः आव. १३६ | रत्नकाण्ड षोडशविधरत्नमयं षोडशसहस्रबाहल्यम् ।
रत्ति - रात्रिः । उत्त० १३६ |
रत्तिया- रक्तिका-गुञ्जा। जम्बू० ३४ |
रत्तुप्पल रक्तोत्पलवद्भक्तः जाता० ६४। रक्तोत्पलम् ।
प्रज्ञा० ३६१ |
रत्था- रथ्या-राजमार्गः । जम्बू० १८८। रथ्या-वीथिः । ओघ० रम्म- रम्यो विजयः । जम्बू० ३५२| रम्यः। ज्ञाता० ७८\ ९९. १९८१ सेरिका । ६०५ |
लान्तकल्पे विमानविशेष: सम. १७
सम० ८८
रत्नपुर- अनिसृष्टद्वारविवरणे माणिभद्रादीनां नगरम् । पिण्ड० १९३३
रत्नशेखर रत्नपुरनगरे राजा सूत्र- ४१३॥ रत्नाकराः- शुद्धाधाकर्मवर्ण्यगवेषणायां सूरयः। पिण्ड
७५
रत्नाधिकम् । आव० २५१श
रत्नावलि - तपविशेषः । व्यव० ११३ आ । रत्नावलिःद्वीपः समुद्रोऽपि च। आभरणविशेषः । प्रज्ञा० ३०७ रथमुशल- चेटककोणकयोयुद्धे संग्रामः । व्यव० ४२६ अ रथसंगिणेल्ली - रथमाला । ज्ञाता० ५९ | रथानीक- सप्तानीकेषु तृतीयम्। जीवा० २१७। स्थावर्त्तीपर्वत वज्रस्वामिनः पादपोपगमनस्थानम् ।
आचा० ४१९|
रथ्या आपणवीथिः । जीवा० २४६ ॥
मुनि दीपरत्नसागरजी रचित
[Type text] रथंतिया रन्धयन्तिका ओदनस्य पाचिका ज्ञाता० ११७ | रन्न - अरण्यतृणम् । स्था० २३४ । राजा, राजनाद् दीपनात् शोभावत्त्वाद् आराध्यत्वाद् वा राजा । स्था० १९८ अरण्यम् । प्रज्ञा० १११ |
रन्निग अरण्यकः- अरण्यवासी प्रज्ञा० ११२ |
रप्फुक- दुष्टव्रणः । बृह० ७२ आ रप्फुग दुडुव्वणो निशी० ११४आ। रप्फो- तीतो । निशी० ४३ अ
रमइ रमते रतिमाबध्नाति । जीवा० २०१ रमए- रमते अभिरतिमान् भवति। उत्त० ६१। रमण भर्ता । ज्ञाता० १६५ भर्त्ता, लावकादिखेड्डम् । आव• ३४६। कुर्कुटादिक्रीडात्मकम् । उत्त० १५१। रमणओ रमणकः । आव० ९३ ।
रमणिज्ज - लान्तककल्पे विमानविशेषः । सम० १७ । रमणीयो विजयः । जम्बू० ३५२ |
रमति रमते धृतिं कुर्वति । आचा० ७८ रमति रतिं कुर्वति। ज्ञाता० २३२\
रमिज्जा-रमेत वर्तेत दश- २४५१
रम्मग- लान्तककल्पे विमानविशेषः । सम० १७| रम्यकूटं रम्यक्क्षेत्राधिपदेवकूटम्। जम्बू. ३८० रम्यको विजयः । जम्बू० ३५२
रम्मगकूड- रम्यक्कूट - रम्यक्क्षेत्राधिपकूटम्। जम्बू
३७७ ।
रम्मगवासा- रम्यक्वर्षः, अकर्मभूमिविशेषः । प्रज्ञा. ५०% रम्यवास- रम्यक्वर्ष-महाहिमवन्निषधयोरत्नराले वर्षम् ।
स्था० ६८|
रम्यक- नीलवर्षधरपर्वते अष्टमं कूटम् स्था० ७ रुक्मि वर्षधरपर्वते तृतीयं कूटम् । स्था० ७२ ॥ रय रजः बध्यमानकं कर्म आव० ४०६ | रज:- निसर्गनिर्मलजीवानुरञ्जनाद् रजः कर्म आव• ४३८८ रयःवेगः चेष्टाऽनुभवः । फलं वा । आव० ४३९। रजःजीवस्वरूपो परञ्जनात्कर्म ज्ञानावरणादि। प्रश्न. ९८ रज्यते अनेन
[120]
स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यात्माऽन्यथात्वमापा दद्यत इति रजः कर्मबध्यमानकं बद्धं च । उत्तः १८५
"आगम- सागर- कोषः " [४]