SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] २०४१ रडइ-रोदिति। आव० ४२० रटति। आव० ४३२। | रतिरुद्ध- अंजलि। निशी० १२०आ। रडिय- रटितं आरट्टीरूपम्। प्रश्न. १६० रतिश्रेष्ठा- किन्नरभेदः। प्रज्ञा० ७०| रण्ण-अरण्यम्। आव०६७१] रतिसेणा- किन्नरेन्द्रस्य तृतीयाऽग्रमहिषीः। स्था० २०४। रण्णतणं- अरण्यतृणं। तृणपञ्चके पञ्चमो भेदः। आव. किन्नरस्याग्रमहिषीः। भग० ५०४१ ६५२ रति- रतिः-इह विषयगता गृह्यते, सा पुनर्ललना अवगूरण्णिगो-आरण्यकः। आव०४४७ हनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते। रत-जीवस्वरूपोपरजनाद्रज इव रजः-कर्म। स्था० आचा० १०६। रतिः-रतिहेतुत्वात्। अहिंसायाः सप्तमं ३१९। मैथुनम्। सम० १६। रजः-पापम्। रतं रतिः रयः- नाम। प्रश्न. ९९। रतिः-कामरागः। प्रश्न. १३८1 रम्यते औत्सुक्यम्। प्रश्न. १५७। स्था० ४०६। आरण्णो वा अस्यामिति रतिः-स्पर्शनादिसम्भोगजनिता उद्धओ आगओ। निशी० ६९ आ। चित्तप्रल्हत्तिः। उत्त० २४३॥ रतणप्पभा- भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिपी। स्था० | रतंसुअ- रक्तांशुकः मशकदंशादिनिवारणार्थकमशकगृहाभिरतणसंचया- जम्बुद्वीपप्रमाणा चतुर्थी राजधानी। स्था० धानवस्त्रविशेषः। जम्बू० २८५ २३१| रत्तंसुय- रक्तांशुकं-अतिरमणीयं रक्तं वस्त्रम्। जीवा० रतणसंचय- मानुषोत्तरपर्वते अपरोत्तरस्यां २१०। रक्तांशुकं-मशकगृहाभिधानो वस्त्रविशेषः। सूर्य रत्नसंचयकूटम्। स्था० २२३॥ २९३। अतिरमणियं वस्त्रम्। जम्बू०५५ रतणुच्चत- मानुषोत्तरपर्वते दक्षिणापरस्यां दिशि रत्त- रक्तः-संमर्दितः। जम्बू० २१२। अहोरात्राः। उत्त. रत्नोच्चय-कूटम्। स्था० २२३। ५३७। गेयरागानुरक्तेन यत् गीयते तत्। जम्बू. ४०| रतणुच्चता- जम्बूद्वीपप्रमाणा दवितीया राजधानी। लोहितम्। भग०१० रक्तं-तिरोहितम्। सूर्य. २६४। स्था० २३१ रक्तं-गेयरागानुरक्तेन यद्गीयते तत्। जीवा० १९४| रति- रतिः-रतं, निधुवनम्। अब्रह्मण एकोनविंशतितमं रक्तः। भग० १७७। रक्तः-तिरोहितः। सूर्य० २३४। रक्तंनाम। प्रश्न०६६। चित्तरमणम्। ज्ञाता० १६२ रतिः- गेयरागेणान-रक्तः। स्था० ३९६) तदवस्था-ऽसक्तिरूपा। जीवा० १२३। रत्तकंबलसिला- रक्तकम्बलशिला- अभिषेकशिलाया रतिकरगपव्वत- नन्दीश्वरद्वीपे पर्वतः। स्था० २३१। नाम। जम्बू० ३७२। रतिकरपर्वत- नन्दीश्वरदवीपे पर्वतः। ज्ञाता० १२८। रत्तकणवीर-रक्तकणवीरम्। आव०६८१| रतिकरा- रतिकराः-रतिकरणादतिकराः। स्था० २३३| रत्तकणवीरए- रत्तकणवीरः। प्रज्ञा० ३६११ नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः। रत्तगंड- रक्तौ-रजितौ गण्डौ यैस्तानि रक्तगण्डानि। चत्वारश्चतःस्थानकाभिहि-तस्वरूपाः पर्वताः। स्था० ज्ञाता० १५८० ४८० रत्तचंदण- रक्तचन्दनम्। आव० ६८१। रतिकर्म- यदुदयेन सचित्ताचित्तेषु बाह्मद्रव्येषु रत्तच्छ- रक्ताक्षी-अशिवकारिण्या विशेषणम्। ओघ०१७ जीवस्य रतिरुत्पद्यते तत्। स्था० ४६९। रत्तणिक्खेत्त- रजनिक्षेत्रम्। सूर्य. ११, १२ रतिघर- रतिगृह-क्रीडास्थानम्। आव० ५१। रत्तपड- रक्तपटः-परिव्राजकः। ज्ञाता० १९३। रतिप्पभा-किन्नरेन्द्रस्य चतर्थाऽग्रमहिषीः। स्था० २०४। रत्तपडवेस- रक्तपटवेषः। आव. ४२११ नन्दी. १५७ रतिप्रिय- किन्नरभेदः। प्रज्ञा०७० रत्तपडा- पुव्वपच्छसंथुत्तो। निशी. १४७ अ। सक्का। रतियभोती- ठविय पाहुडियं भंजति णिक्खित्तभोती वा निशी० ९८ । ठविण भोति घंटिक्करगपरलगादिस जो य वट्टिय | रत्तपाओ- रक्तपादः-महापुरस्य रक्तशोकोद्याने यक्षः। आणे भंजति सो रतियभोती। निशी. ९१ अ। विपा. ९५ मुनि दीपरत्नसागरजी रचित [119] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy