SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [Type text] संयमानुष्ठानम्। आचा० २३४ | मोक्षःजीवकर्मवियोगसुखलक्षणः । दशवै० १५९। मुक्खगइ- मोक्षगतिः-उत्तराध्ययनेषु अष्टाविंशतितममध्यय-नम् । उत्त० ९ | मुक्खगमणबद्धचिंधसन्नाह- मोक्षगमनबद्धचिह्नसन्नाहः मोक्षोः-मुक्तिस्तदगमनाय बद्धमिति धृत चिह्नधर्मध्वजादि तदेव सन्नाहो दुर्वचनशरप्रसरनिवारकः क्षान्त्यादिर्वा येन सः । उत्त० ४६४ | मुक्खपह- मोक्षपन्थाः तीर्थकरः । आव० ७८० मुक्खपहदेसिय- मोक्षपथदेशितः-तीर्थकरदेशितः । आव ० ७८० | आगम-सागर-कोषः (भागः - ४) मुक्खभावपडिवन्न- मोक्षे-मुक्तौ भावेन - अन्तःकरणेन प्रतिपन्नः- आश्रितः मोक्षभावप्रतिपन्नः, मोक्ष एव मया साधितव्य इत्यभिप्रायवान्। उत्त० ५८७| मुक्त- बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५ | मुक्तादाम- (मगधदेशप्रसिद्ध) कुम्भप्रमाणमुक्तामयम्। जीवा० २१० | मुक्तामणिमय- मुक्ताः- मुक्ताफलानि मणयःचन्द्रकान्तादि रत्नविशेषः । मुक्तरूपा वा मणयो रत्नानि मुक्तामणयः तद्विकारो मुक्तामणिमयः। सम० ७८ । मुक्तावलि- तपोविशेषः । व्यव० ११३आ। मुक्तावली - मुक्ताफलमयी । ज्ञाता० ४३ । मुक्ताशैल- मोक्तिकपर्वतः । अनुयो० २५४ ॥ मुक्ति- निर्लोभिता। उत्त० ५९०| मुख- मुखवस्त्रिका | ओघ० १११ | गन्त्र्या उपरि यद्दीयते । अनुयो० १५१। मुखपोतिका - मुखपिधानाय पोतं वस्त्रं मुखपोतं मुखमेव स्व चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वात् मुखपोतिकामुखवस्त्रिका। पिण्ड॰ १३ मुखरपिशाच- पिशाचभेदविशेषः । प्रज्ञा० ७०| मुगुंद- मुकुन्दः- वासुदेवो बलदेवो वा । आचा० ३२८\ मुकुन्दो-वासुदेवो बलदेवो। भग॰ ४६३। मुकुन्दःबलदेवः । आचा० ३२८| मुकुन्दः - वादित्रविशेषः । उत्तः १४३। मुकुन्दः-बलदेवः। जीवा० २८१ । मुगुंदमहो- मुकुन्दमहः-बलदेवस्य प्रतिनियतदिवसभावी मुनि दीपरत्नसागरजी रचित [Type text] उत्सवः । जीवा० २८१ | मुगु- मुसा - खाडहिल्लाकृतिः । प्रश्न० ८। मुगुसपुंछ- भुजपरिसर्पविशेषः । उपा० २१। मुगुसा- खाडहिल्ला । उपा० २४| मुग्ग- मुद्गः प्रसिद्धाः । भग० २९० । औषधिविशेषः। प्रज्ञा॰ ३३ | मुद्गः । दशवै० १८३ | भग० ८०२ | मुग्गकन्नी - अनन्तकायभेदः । भग० ३००| मुग्गपण्णी-साधारणबादवनस्पतिकायविशेषः । प्रज्ञा० ३४ | मुग्गर- मुद्गरः- आयुधविशेषः । उत्त० ४६०। मुग्गरपाणी- मुद्गरपाणिः- राजगृहस्य बहिर्यक्षविशेषः । अर्जुन-मालाकारस्य कुलदेवता। उत्त० ११२ । मुग्गसिल्ल- मुद्गशैलः । आव० १०० मुग्गा- मुद्गाः । पिण्ड० १६८। मुद्गाः धान्यविशेषः । अनुयो० १९३ । मुग्गाछिवाडी - कोमलमुद्गफली । बृह० १६५आ। मुग्धक- अव्यक्तविज्ञानम् । निर० ३०| मुच्चइ- मुच्यते-पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा । जीवा० ४८। शेषकर्मांशैर्मुच्यते। प्रज्ञा० ६०६। प्रतिसमयं विमुच्यमानो मुच्यते। भग० ३४ | मुच्चति- मुच्यते भवोपग्राहिकर्मचतुष्टयेन। उत्त० ५७२ | मुच्यते भवोपग्राहि कर्मणा । आव० ७६१ । मुच्चिस्संति- मोक्षन्ति-कर्मराशेः परिनिर्वास्यन्तिकर्मकृतवि-कारविरहाच्छीती भविष्यन्ति । सम० ७ | मुच्चेज्जा- मुच्येत भवोपग्राहिकर्मभिरपि। प्रज्ञा० ४००| मुच्छए- मुर्च्छयेत्-गार्ध्यं विध्यात्, संपर्कं कुर्याद्वा। सूत्र० ४८ [102] मुच्छति मूर्च्छति तद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवतो वा भवतीति। स्था० २९२ मुच्छा- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | मूर्च्छा-संरक्षणानुबन्धः। भग० ५७३॥ मूर्च्छा - अनुरागः । ओघ॰ १२१| मूर्च्छा-मोहः-सदसद्विवेकनाशः। स्था॰ ९८ मुच्छि - मूर्च्छितः । विपा० ३८। मचर्च्छितः- होहवान् दोषा-नभिज्ञत्वात्। भग० २९२॥ मूर्च्छितः - मूढः । विपा० ५३। मूर्च्छितो गाढमर्म्मप्रहारादिना। आचा० १५२| मूर्च्छितः-संजातमूर्च्छः-जाताहारसंरक्षणानुबन्धः “आगम-सागर-कोषः " [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy