SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [Type text] उपर्यनाच्छादितशिखरादि- भागरहितं हर्म्यम् । जम्बू० आगम- सागर- कोषः ( भाग : - ४ ) १०५ | मुंडरूई - मुण्डरूचि :- मुण्ड एव मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्याऽसौ मुण्डरुचिः । उत्त० ४७८ । मुंडसम - मुण्डश्रमणः । उत्त० १५१ । मुंडसेना- अराज्ञका सेना । बृह० ६४अ । मुंडापयितुं- लोचकारापणे। व्यव० २१५अ। मुडावलि- मुण्डाः-स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावलीपङ्क्तिर्या सा । अनुत्त० ५| मुंडावत- मुण्डयितुं शिरोलोचनेन । स्था० ५७। मुंडावियं- मुण्डापितं - लुञ्चितम्। भग० १२२| - यत्र शिखापि स्वसमयतच्छिद्यते ततः प्राग्वत् मुण्डि-त्वम्। उत्त० २५०। मुण्डितः । ज्ञाता० ५७ | मुंडिय - मुण्डितः । आव ० ६१७ | मुंडियसिर- मुण्डितशिरः। आव० २२२ मुंडिवग- मुण्डिकाम्रकं-ध्यानसंवरयोगविषये शिम्बावर्द्धन नगरनरेशः । आव ० ७२२ मुंमुही- मोचनं मुक् जराराक्षसी समाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रतिमुखं-आभिमुख्यं यस्यां या मुङ्मुखीति। स्था० ५१९ | मुंढी- अनन्तकायभेदः । भग० ३००| मु- आवाम्। उत्त० ३८७| आत्मनिर्देशार्थत्वाद्वयमिति। उत्त० २९२॥ मुइंग- मृदङ्गो-लघुमर्दलः। जम्बू० १०१ | मृदङ्गो-उर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः आतोद्यविशेषः । आव ० ४१| मत्कोटकः। आव० ४३५ | (देशीपद) मत्कोटवाचकमम्। व्यव० १४० आ । मृदङ्गः मर्दल एव । प्रश्न० १५९। मुइंगपुक्खरे- मृदङ्गो लोकप्रतीतो मर्दलस्तस्य पुष्करम्। जम्बू० ३१| मुइंगमत्थए- मृदङ्गानां मर्दलानां मस्तकानीव मस्तकानि उपरिभागाः-पुटानीत्यर्थः मृदङ्गमस्तकानि । भग० ४६२ मुइंगमत्थए- मृदङ्गानां मर्दलानां मस्तकानीव मस्तकानि उपरिभागाः-पुटानीत्यर्थः मुनि दीपरत्नसागरजी रचित मृदङ्गमस्तकानि। भग० ४६२ । मुइंगलिया - कीटिका। संस्ता०| [Type text] इंगा कीटका | ओघ० १८४ | पिपीलिका । व्यव० १० मुइओ - योनिशुद्धः परिशुद्धोभयपक्षसंभूत इत्यर्थः, राजवंशीयमातापितृकः । बृह० २५५अ । मुइत उदितो-मउडपट्टबंधेन पयाहिं वा अप्पणो वा अभिसित्तो। निशी० २७० अ मुइय- मुदितं सकलोपद्रवविहितः । उत्त० ४४८। मुउल- मुकुलं-कोरकम्। प्रश्न० ८४ | मुउलिणो- मुकुलं-फणाविरहयोग्यशरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः । प्रज्ञा० ४७ | मुउलिय- मुकुलितः-मुकुलाकारः। भग॰ ६६३। मुकुंद - बलदेवः | निशी० २६९ अ । मुकुन्दोमुरजवाद्यविशेषः। राज० ५०। उपरिसङ्कुचितोऽधो विस्तीर्णो मृदङ्ग - विशेषः । जीवा० १०५ | मुकुल- कोरकावस्थः। जम्बू० ५२८| कुड्मलं-कलिका वा । जीवा० १८२ मुकुला- नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकाराः । जीवा० २७६। मुकुलिया - मुकुलिता गुल्मिता । जीवा० १८३ । मुकुलिनः अहिभेदः । सम० १३५ | मुक्क- मुक्तः । ज्ञाता० २०२ | मुक्तः क्षिप्तः । ज्ञाता० १८ मुक्तः-करप्रेरितः। ज्ञाता० ४०। मुक्तः अन्यजन्मि तेनै-वोज्झितः। उत्त॰ ४२ | मुक्तः क्षिप्तः । ज्ञाता० ४ | मुक्कदीहनीसास- मुक्तदीर्घनिःश्र्वासः। आव० ७०७ | मुक्कधुरा- संजमधूरा मुक्का जेण सो मुक्कधुरे । निशी ० ९२ आ [101] मुक्कधुरासंपाडगसेवी- धूः-संयमधूः परिगृह्यते मुक्तापरित्यक्ता धूर्येनेति समासः, सम्प्रकटंप्रवचनोपघातनिरपक्षमेव मूलोत्तरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूचा सम्प्रकटसेवी चेति विग्रहः । आव० ५२३ | मुक्कवात- मुक्तवादी वा सिद्धवादी । प्रश्र्न० २८| मुक्किल्लय- मुक्तम्। प्रज्ञा० २७०| मुक्ख- मोक्षः कृत्स्नकर्मक्षयात्स्वात्मन्यवस्थानम् । उत्त० ५६२| मोक्षं-दुःखापगमं मोक्षकार “आगम-सागर-कोषः " [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy