SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] ၃၃ तोण- इषुधिः। निर० १८१ इषुधिः-भस्त्रकम्। औप०७१। | तोसलिविसए- देशविशेषः। निशी० ३१५, २५४। बाणाश्रयः। जीवा० १९३। तोणः-शरधिः। भग० ३२२१ तोसलिविसयं-देशविषयः। निशी. १५२ अ। तूणाः-तूणीराः। जम्बू. २०६। भस्त्रकाः। जम्बू. २१२। तोसलीए-नगरविशेषः। निशी. १५अ। तूणः-शर-भस्त्रादिः। ज्ञाता०२३९| बाणाश्रयाः। जम्बू. तोहाडिका-खरमुही। आचा०४१२। ३७। तोणशरधिः। प्रश्न. ४८। तोणीरः-शरधिः। प्रश्न. त्तिकट्ट-इतिकृत्वा-इतिनिश्चयं विधाय सम्प्रलग्नाः ४७ योद्धमिति। ज्ञाता० २२१। इतिकृत्वा-उच्चार्य। जम्बू. तोत्त-तुद्यते-व्यथ्यतेऽनेनेति तोत्रं प्राजनको १४३ व्यथोपजनकं वचनं वा। उत्त०६२ जम्बू. २२५/ त्थिक्को-विश्रान्तः। आव०४०८ तोत्तए-तोत्रकम्। दशवै० ८९। त्थिग्गलयं-पडिया। निशी० १२५ आ। तोत्तगवेसए-तोत्रं प्राजनको व्यथोपजनकं वा त्थिमिए-स्तिमितं-निर्भयम। विपा०३९। गवेषयतिः-अन्वेषयतीति तोत्रगवेषकः। उत्त०६२। त्थिमिय- स्तिमितं-स्थिरं तोत्र-निहन्यमानानामश्वानां शब्दः। जम्बू. २०६। स्वचक्रपरचक्रादिभयवर्जितत्वात्। भग०७ स्तिमिता तोमर- तोमरः-बाणविशेषः। प्रश्न. २१। तोमरम्। जीवा. भयवर्जितत्वेन स्थिरा। ज्ञाता०१। स्तिमिता११७ तोमरः- गदाकारशस्त्रविशेषः। आव०६५१। तोमरं- स्वचक्रपरचक्रतस्करडमरोदिसमुत्थभयकल्लोलआयुधविशेषः। भग० १८२। तोमराः-बाणविशेषः। जम्बू मालाविवर्जिता। सूर्यः । त्थोभं-स्तोभकः निपातः। आव० ३७६| तोमरग्गं-तोमराग्रम्। जीवा० १०६। त्यक्तं-उज्झितं छदितम्। पिण्ड. १६९। तोयं- पूर्वाषाढा। जम्बू. ४९९। स्नेहः। औप० ३५, १९| त्यक्तद्रव्यसम्यक्-जढं परित्यक्तं तोयमिव बन्धहेतुत्वात्तोयं स्नेहः। स्था०४६४। यद्धारादितत्त्यक्तद्रव्यसम्यक्। आचा० १७६) तोयधारा-पञ्चमा दिक्कुमारी। जम्बू० ३८३। त्यागः-तपः। सम० १२११ ऊवलोक-वास्तव्या दिक्कुमारी। आव० १२२। त्रपुषफलं-खादिमे फलविशेषः। आव०८११| तोयपटुं-तोयपृष्ठं जलोपरितनभागः। औप०४६। प्रश्न. त्रपुषी-वल्लीविशेषः। प्रज्ञा० ३० जीवा. २६, १३६। उत्त. ६१| ६९२ आचा० ३० तोयली- वलयविशेषः। प्रज्ञा० ३३| त्रप्वाकरः- यस्मिन्निरन्तरं महामूषास्वयोदलं प्रक्षिप्य तोरणं- प्रश्न दवारादिसम्बन्धि। जीवा० २५८। त्रपउ-त्पाट्यते सः। जीवा० १२३ तोरणानि प्रतोलीद्वारेष। प्रज्ञा० ८६। तोरणम्। अन्यो. वसनाम-वसन्ति उष्णादयभितप्ताः सन्नो १७। तोरणः द्वारादिसम्बन्धिः । प्रज्ञा०७१। विवक्षितस्थानाद्वि-जन्ते-गच्छन्ति च तोरणसंठिओ-तोरणसंस्थितः। जीवा. २७९। छायाद्यासेवनार्थं स्थानान्तरमिति त्रसाःतोसलि-आचार्यविशेषः। आचा. २६२। देशविशेषः। द्वीन्द्रियादयस्तत्पर्यायपरिणतिवेदयं नामकर्मापि निशी० २१ आ। बृह. १७५अ। नगरविशेषः। बृह. २६७ वसनाम। प्रज्ञा०४७४ । तोसलिग्राम। आव० २१९। त्रसरितन्तुः- कौसेयम्। जीवा० २६९। तोसलिओ-तौसलिकः मणिप्रतिमारक्षको राजा। व्यव. | त्रिकल्पपर्युषितः- स्थविरकल्पिको जिनकल्पिको वा। १५४ ॥ आचा० २८० तोसलिपुत्तो-तोसलिपुत्रः आचार्यः। आव० ३०१। त्रिपिटकादिसमयवृत्तयः- सामायिकाः। दशवै० १२७। तोसलिपुत्ता-तोसलिपुत्राः आर्यरक्षितधर्माचार्याः। आव० | त्रियाम- पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य २९६। आर्यरक्षितस्याचार्याः। उत्त. ९६ रात्रिस्त्रिया-मेत्युच्यते। स्था० १२८१ तोसलिविषयं-देशविशेषः। ब्रह. १७५ आ। | त्रिलोकरेखा-आज्ञाराधनखण्डनादोषदोषदृष्टान्ते मुनि दीपरत्नसागरजी रचित [52] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy