SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) (Type text] तेयनिसग्ग-तेजोनिसर्गः। आव. २१४। भगवत्यां | तेलसमुग्गए-तैलसमुद्गकः सुगन्धितैलाधारविशेषः। पञ्चदशशते प्रकरणम्। भग०६९५४ जीवा० २१४। तेयफासं-तेजःस्पर्शः-उष्णरूपतापरिणतनरककुडयादि- । तेल्लं-तैलम्। आव० ८३१ स्पर्शः। जीवा. १२८ तेल्लकुडो-तैलकुम्भः । आव० ३१०| तेयलिपुत्त-कनकरथभूपस्यामात्यः। ज्ञाता०१८४ तेल्लकेला-तैलकेला तैलाश्रयो भाजनविशेषः। भग. तेयलिपुर-कनकरथनृपस्य नगरी। ज्ञाता० १८४। ६९४। तैलकेला सौराष्ट्रप्रसिद्धो मन्मयस्तैलस्य तेयली-तेतलिसुताभिधानोऽमात्यः। ज्ञाता०१०। ज्ञातायां | भाजनविशेषः। निर०४, ३४। ज्ञाता० १४। चतुर्दशाध्ययनम्। आव० ६५३। तेतलिः-षष्ठाङ्गे तेल्लचम्म-तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना चतुर्दशं ज्ञातम्। उत्त०६१४ क्रियते तत् तैलचर्म। ओप०६५ तेयलेसे-तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेल्लदोणी-तैलद्रोणी। आव २२७। तेजो-ज्वाला। भग १२ तेल्लभायणं-तैलभाजनम्। आव०६४१| तेयलेस्स-तेजोलेश्या सुखासिका। भग० ६५७) शरीरदीप्तं | तेल्लसमुग्गया-तैलसमुद्गको सुगन्धितैलाधारविशेषौ। सुखासिकां वा। स्था० १४५ जम्बू. ५९ तेयलेस्सा-तेजोलेश्या तेल्लियं-तैलिकं तिलपीडनकर्म। आव०८२९। विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोज्वाला। औप० | तेल्लिया-तेल्लं। निशी० २४४ अ। ८४१ तेलुक्क-त्रयोलोकास्रिलोकाः तेयल्लेसे-विशिष्टतपोजन्यलब्धिविषयप्रभवा भवनपतिव्यन्तरविदयाधरज्यो-तिष्कवैमानिकाः तेजोज्वाला। ज्ञाता०७ त्रिलोका एव त्रैलोक्यम्। नन्दी. १९२१ तेयसं-तैजसं यदयात्तैजसशरीरप्रायोग्यान् तेवच्छिवाडिया- कृष्णलेश्याया वर्णदृष्टान्तः। प्रज्ञा० पुद्गलानादाय तैजसशरीररूपतया परिणमयति ३६० परिणम्य च जीवप्रदेशैः सह परस्परानगमरूपतया तैजसबन्धनं- यदुदयात् तैजसपुद्गलानां गृहीतानां सम्बधयति तत्। प्रज्ञा० ४६९। तेजसं-तेजःपुद्गलानां गृह्यमा-णानां च परस्परं कार्मणपुद्गलैः सह विकारः तैजसम्। प्रज्ञा० ४०९। सम्बन्धस्तत्तैजसबन्ध-ननाम। प्रज्ञा० ४७०| तेयस्सि- तेजस्वी दीप्तिमान्। आचा० ३६४। तैजससङ्घातनाम- यदुदयवशात् तेया-तेजोमयं तेजसम्। आव० ३६। तेजा तैजसशरीररचनाऽनुकारिस-ङ्घातरूपा जायते त्रयोदशीरात्रिनाम्। सूर्य. १४७ ततैजससङ्घातनाम। प्रज्ञा०४७० तेयालगपट्टण- पट्टणविसेसो। निशी ४४ आ। तैजससमुद्घातः-तैजसेन हेतुभूतेन समुद्घातः तेयाहिय-ज्वरविशेषः। भग. १९८१ तैजसशरीर-नामकर्माश्रयः। जीवा. १७१ तेयोए-यस्त त्रिपर्यवसितः स योजः। स्था० २३७) | तैतिलं-स्त्रीविलोचना परनाम, चतुर्थं करणम्। जम्बू तेयोगे-त्रिभिरादितः एव कृतयग्मादवोपरिवर्तिभिरोजो | ४९४१ विषम-राशि विशेषस्त्र्योजः। भग०७४४। तैलाग्निः- तैलसत्कोऽग्निः। जीवा० १२३। तेरासि- त्रैराशिकः नपंसकः। पिण्ड० १५७) तोंड-तुण्डं मुखविभागो भल्लीरूपः। जम्बू० २०१। तेरासिओ- त्रैराशिकः नपंसकम्। बृह. २५२ अ। तोए-तोयं सम्बन्धहेतुः स्नेहः। प्रश्न० १५७। तेरासिय-त्रिनीराशिभिर्दिव्यन्ति जिगीषन्तीति तोट्टा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। त्रैराशिकाः। उत्त. १५३ तोडे- पल्लवौ। निशी. १७९ आ। तेरासिया-त्रीन् राशीन् जीवाजीवनोजीवरूपान् वदन्ति ये | तोड़डकरूपे-यत्रागतावचलतया तिष्ठत इति। जम्बू. ते त्रैराशिकाः । औप. १०६| રર૪) मुनि दीपरत्नसागरजी रचित [51] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy