SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] तीरावेति-तीरयति समर्थं करोति। व्यव० १४७ अ। रवः- गन्धर्वभेदविशेषः। प्रज्ञा०७० तीरियं- पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन | तुंबवण-तुम्बवनं। उत्त० ३२१। तुम्बवनं तीरितं। आव०८५१। सन्निवेशविशेषः। आव० २८६। तीरियकज्ज-तिरिकार्यः समाप्तकार्यः। व्यव० १४५अ। | तुंबवीणा- तुम्बा युक्ता वीणा येषां ते तुम्बवीणः तीरिया-तीरं पारं नीता। स्था० ३८८ तुम्बवीणावा-दकः। जीवा० २८१| तीरेइ-तीरयति पूर्णेऽपि तदवधौ स्तोककालावस्थानात्। | तुंबवीणिय-तुम्बवीणिकः। औप० ३। प्रश्न. १४१। भग० १२४। पूर्णेऽपि काले स्तोककालमवस्थानात्। ___ अनुयो०४६। ज्ञाता०७३। पूर्णेऽपि कालावधावनुबन्धात्यागात्। उपा० | तुंबा-तुम्बा ज्योतिष्केन्द्रसूर्यस्याभ्यन्तरिका पर्षत्। १५ जीवा. १७६| तीर्थ- श्रुतम्। भग०६। तुंबाग-तुम्बाकं त्वग्मिज्जान्तर्वर्ति आर्द्रा वा तीसइ-त्रिंशत्। आव० ६३४।। तुलसीवेत्यन्ये। दशवै० १७६ तीसए- तिष्यकः शक्रसामानिकविकर्वणाविवरणे तुंबी-वल्लीविशेषः। प्रज्ञा. ३२ वनस्पतिविशेषः। भग. अनागारः तिष्यकाभिधानोऽनगारः। भग. १५८ ८०३ तीसगुत्त-तिष्यगुप्तः जीवप्रदेशिका सम्बन्धी निह्नवः। | तुंबेणउरेपडिअं-तुम्बेनोरसि पतितम्। आव० १७६) स्था० ४१०। तिष्यगुप्तः श्रीमहावीरशासने चतुर्थो तूंबेति-मच्छियजालसरिसं जालं काऊण अलाबुगाण निह्नवः। उत्त. १५३। तिष्यगुप्तः वस्वाचार्यशिष्यः। | भरिज्जति। निशी. ४५अ। उत्त० १५८ तिष्यगुप्तः यस्माज्जीवप्रदेशाउत्पन्नाः स | तु- भव्यकर्मविशेषणार्थः। आव० ४३८ पुनः। आव० आचार्यविशेषः। आव० ३११। तिष्यगुप्तः २८५। पुनः। आचा० २२९। तु शब्दो भाषामात्रार्थः। सम० चतुर्दशपूर्विवसुनामाचार्यशिष्यः। आव० ३१४| १२७। हेतौ। व्यव० ४७ आ। तुः भाषामात्रः। प्रश्न. १५६। तिष्यगुप्तः वसूनामाचार्यशिष्यः। आव० ३१५ अधिकारार्थसंसूचनार्थे। प्रज्ञा० ५५४। तुंगारो-तुङ्गारः दक्षिणपूर्वो वातविशेषः। आव० ३८६।। | तुअटुंति-त्वग्दर्शनं कुर्वन्ति वामपार्श्वतः परावृत्य तुंगिक-तुङ्गिकगणो व्याघ्रापत्यगोत्रम्। नन्दी०४९। दक्षिणपा-āनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्य तुंगीय-तुङ्गिकः सन्निवेशविशेषः। आव० २५५) वामपाइँनावतिष्ठन्ते इति। जम्बू. ४६। तुंगीया-नगरीविशेषः। भग० १३४, १३६। तुअट्टणं-त्वग्वर्तनं निमज्जनम्। ओघ०५८ तुंगीसिहरं-तुङ्गिशिखरम्। उत्त० ११७ तुच्छं- अल्पम्। प्रश्न०६३, १०६। ज्ञाता० ११३। अल्पं तुंडं- मुखम्। आव० ९३ रिक्तम्। आव०६४३। द्रमकस्य काष्ठहारकादेः कथ्यते, तुंडिय-तुण्डिकः यात्रासिद्धो वणिग्विशेषः। आव० ४१४॥ अथवा पूर्णो जातिकुलरूपायुपेतस्तविपरितस्तुच्छो, तुंडिलः-जातबृहज्जठरः। उत्त० २७५) विज्ञा-नवान्। वा पूर्णस्ततो अन्यस्तुच्छः। आचा० १४५ तुंब- ज्ञातायां षष्ठाध्ययनम्। आव०६५३। तम्बं तुच्छः उन्मादः। सूत्र. २५० तच्छः यदृच्छाभिधायितया अरकनिवे-शस्थानम्। जम्बू० २०४। तुम्बं-षष्ठाझे षष्ठं | निःसारः। उत्त० २२७ ज्ञातम्। सम० ३६। उत्त० ६१४। तुम्ब-अलाबुः। ज्ञाता० । | तुच्छकुलं-असारकुलम्। आव० १७८१ १० तम्बं फलविशेषः। प्रज्ञा० ३७ तुच्छकुलानि-अल्पमानषाणि अगम्भीराशयानि वा। तुंबक-तुम्बकः-अलाबुतुम्बयोर्लम्बत्ववृत्तत्वकृतभेदः। स्था० ४२० जम्बू० २४४। तुच्छत्तं-तुच्छत्वं निःसारता। प्रज्ञा० ३०३। तुंबभूओ-तुम्बभृतः। आव २६३। तुच्छत्ता-निस्सारता। भग० ७४२। तुंबभूयं-तुम्बभूतं आधारसामर्थ्यान्नाभिकल्पम्। प्रश्न. तुच्छोसहिभक्खणया-त्च्छौषधिभक्षणता १३४। असारौषधिभक्ष-णता। आव०८२८। मुनि दीपरत्नसागरजी रचित [46] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy