SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] ७०११ धरणिगोयरो-धरणीगोचरः। आव. २८७। धर्मरुचिः- वाणारसीवास्तव्यनपः। नन्दी. १६६) धरणिधरा-त्रयोदशतीर्थंकरस्य प्रथमा शिष्या। सम. धर्माणां- श्रुतभेदानां। स्था०४४१। १५२ धर्मात्- श्रुतचारित्रलक्षणात्। स्था० १५० धरणिसिंगे- धरण्याः शृङ्गमिव धरणिशृङ्गः। सूर्य ७८।। धर्मिलः- तपः समाधौ लब्ध्यादिवाञ्छया धरणी- पृथ्वी। ओघ. १०० ज्ञाता०२५१। दवादश अनशनादिरूप-तपःकर्ता। दशवै० २५७। तीर्थकरस्य प्रथमा शिष्या। सम० १५२ धवः- मनुष्यः। ओघ० १५०| धवः बबीजकवृक्षविशेषः। धरितो-धृतः। आव० ३१० प्रज्ञा० ३२। भग० ८०३। धारयति तां स्त्रियं धीयते वा तेन धरिम- ऋणद्रव्यम्। विपा०६३। जम्बू. १९४। ज्ञाता०४०। । पुंसा वा स्त्री दधाति सर्वात्मना पुष्णाति वा तेन कारणेन सुवर्णकादि। उत्त० ४८४। आव० १८९। निरुक्तिवशात् धव इति। व्यव० २७७ आ। धरिसिया-धर्षिता। आव०६४। धवलगिह-धवलगृहं। जीवा. २६९। धरिसिंयामो- धर्षिताः। आव. ३१४। अपभ्राजिताः। आव० धवलगृहादि- वास्तु। आचा० १२१॥ धवलधरं-धवलगृहम्। आव० ४४७। प्रज्ञा० १११| धरिसेइ-धर्षयति-पराभवति। उत्त०६२६। धवलपुप्फं- धवलपुष्पं कुन्दकलिका। प्रज्ञा० ९१। धरिसेहि-धर्षयति। दशवै.४१। धवलय- पाण्डुरं श्वेतम्। ज्ञाता०१५) धरेइ-धारयति, सङ्घट्टयति। ओघ० ७९। धवलवलयानि- तथाविधकटकानि। भग० ४६८। धरेतुं- खमिठ। निशी. ३२ अ। धवलहर-धवलगृहं सौधम्। जम्बू. १०७। धर्म-स्वभावः बोधश्च। आव०८७ सदाचारो दशविधो वा धवला-सिता। ज्ञाता०१६२ यतिधर्मः। उत्त० ३६८1 धाइपिंडो- धात्रीपिण्डः-धात्रीवबाललालनात् लब्धपिण्डः। धर्मकथानुयोगः- अर्हद्वचनानुयोगभेदः आव० ५३६| उत्तराध्ययनादिकः। आचा० १। धाई-धात्री-बालकपरिपालिका। पिण्ड० १२१| धर्मकायः- भगवद्देहः। दशवै. १९९। धाउ- धातुः गैरिकं लोहादिर्वा। प्रश्न. ३८॥ यस्मिन् धर्मघोषः- आचार्यविशेषः। सूत्र. ३८७। छर्दितदोषदृष्टान्ते धम्यमाने सुवर्णपतते स धातुः। निशी० ८६ आ। धातुःसाधः। पिण्ड० १९६। पाषा-णधात्वादिः। उत्त०६५३। गैरिका। दशवै० १७०| धर्मध्वजः- रजोहरणम्। पिण्ड० ४। धाउबिलं-धातुवादः स्वर्णरसादिकः-धातुसिद्धः। आव० धर्मवान्- धर्मिष्ठः। उत्त० २८५१ ४३४१ धर्मसिंह- कोल्लपरे गृध्रपृष्ठकारी। संस्ता। धाउरत्ता-साटिका। भग०११६| धर्माः- पर्यया पर्यवा वा भेदाः धाऊ-धारकत्वात्पोषकत्वाच्च धातुत्वम्। सूत्र. २६। बाह्यवस्त्वालोचनादिप्रकाराः। स्था० ३४८१ पर्यवाः धाडणी- ध्राडनी, नाशनी। प्रश्न.७६| गुणाः विशेषाः। भग०८८९| धाडिउ- वयंसो। निशी० ३०० आ। धर्मार्थकामाः- धर्मार्थं ये कामयन्ति मोक्षमिति। दशवैः धाडिए- धाटिकः-मित्रम्। बृह. १७६ अ। ९१। धाडिओ- धाटिकः-मित्रम्। बृह. ६आ। निर्धाटितः। आव. धर्मे- कर्मणि। बृह. २४३ अ। ६६। निष्काशितः। आव० ३६९। धाटितः। आव० ९८१ धर्मोपकरणं- वर्षाकल्पादिकम्। उत्त० ५०३। धाडिभएण-धाटीभयेन। आव०७१। धर्मोपग्रहः- दानविशेषः। प्रश्न. १३५१ धाडियंत- धाड्यमानः-प्रेर्यमानः। प्रश्न० ५९। धर्मः- परिणामः पर्यायः स्वभावः। स्था० ३७५) धाडी-धाटी। आव. २१९, ६९० धर्मकथानुयोगः- अनुयोगस्य द्वितीयो भेदः। स्था० । धोडेंति-धाटयन्ति। आव०६५०| प्रेरयन्ति ४८१ स्थानात्स्थाना-न्तरं प्रापयन्ति। सूत्र. १२५ मुनि दीपरत्नसागरजी रचित [102] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy