SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ८५ اواک खुण्णं-विषण्णं। बृह० २०५आ। जिवेन्द्रियसं-स्थानम्। प्रज्ञा० २९३। खुति-क्षुतं-तस्यैव सम्बन्धीशब्दः तच्चिह्न वा। ज्ञाता० खुब्भंतं-क्षुभ्यन्तं, अधोनिमज्जन्तम्। स्था० ३८५ खुरभंडं-क्षुरप्रादिभाजनम्। दशवै० १०५ खुत्तग- मनाङ् मग्नः केवलं तत उत्तरीतुमशक्तः। औप० खुल- कर्कशक्षेत्रादयः। बृह० २४३आ। खुलए-पादघुटकः जानुरित्यर्थः। बृह. १६२ आ। खुत्तो-निमग्नः। प्रश्न०६० खुलगो-उवरिकडीओ आरद्धा। निशी. १८० अ। खुद्द-क्षुद्रकर्मकारित्वात् क्षुद्रः। ज्ञाता० २३८ क्षुद्रः- खुल्मइ-क्षुभ्यति-पृथिवीं प्रविशति क्षोभयति वा पृथिवीं। द्रोहकः अधमो वा। प्रश्न. ५ बिभेति वा। भग० १८३ खुद्दए-क्षुद्रकं-विनाशयितुं शक्यत इति क्षुद्रं खुल्लग-क्षुल्लकः-कपर्दकः। प्रश्न. ३७) तदेवानुकम्प्यतया क्षुद्रकं सोपक्रमम्। उत्त० ६२८१ खुल्ला-खुल्लाः-लघवः शङ्खाः सामुद्रशङ्खाकाराः। खुद्दिमा- गान्धारग्रामस्य दवितीया मूर्छा। स्था० ३९३| प्रज्ञा० ४१| जीवा० ३१| खुद्दिया-क्षुद्रिका, जलाशयविशेषः। प्रश्न. १६०| | खुवे-क्षुवो, ह्रस्यशिखः। ज्ञाता०६५। य- भूपतनात् प्रदेशान्तरेषु नमितानि। भग० ४६८१ | खुह-क्षुरादिदुःखहेतुत्वात् क्षत्। दशवै. २६१। खुप्पंते-कर्दम एव निमज्जति। ओघ. २९।। खुहत्ते- प्रसह्य। निशी० १०६अ। खुप्पति-सचिखल्ले जले मज्जति। निशी० ७९ अ। खुहा-क्षुधा, क्षुत्परीषहः, प्रथमपरीषहः। आव०६५६| खुप्पिज्ज-निमज्जनं। ओघ० २९। खेज्जणा-खेदना-खेदसंसूचिका। ज्ञाता०२३५) खुप्पिलं-निमज्जकं। तन्दु। खेटकः-आवरणः सन्नाहः। जम्बू० २५९। खुब्भंति-क्षुभ्यन्ति राज्यविलोडनाय संचलन्ति। व्यव० खेटन-कर्षणः। जम्बू० २४३। ३३ आ। खेटय-वाहय। नन्दी० १५४ खुभाएज्ज-स्कभ्नीयात् क्षुभ्येत्। भग० २६९। खेट्यन्ते-उत्त्रास्यन्ते। उत्त० ६०५ खुभिज्जा-क्षोभं यायात्, प्रक्प्येत्। ओघ० ४०। खेडं- पांशुप्रकारनिबद्धं खेटम्। राय०११४। जीवा० २७९। खुभियं- कलहः। बृह. १९ आ। प्रकारोपेतं खेटम्। स्था० २९४१ धूलीमयप्राकारोपेतम्। खुभियजल-क्षुभितजलः, क्षुभितं जलं यस्य सः। जीवा. अनुयो० १४२। पांशुप्राकारबद्धम्। आचा० २८५। प्रज्ञा० ४७। ३२११ वेलावशात् क्षुभितजलः। भग. २८२ जीवा. ४० खेट्यन्ते-उत्त्रास्यन्तेऽस्मिन्नेव स्थितैः खुम्मिया- भूमितपनात् प्रदेशान्तरेषु नमितानि। ज्ञाता० शत्रव इति खेटे पांशुप्राकारपरिक्षिप्तम्। उत्त० ६०५। ४८१ खेटानि-प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि। खुर-चरणे येषामधोवर्त्यस्थिविशेषः। उत्त० ३९९। जम्बू. १२१। खेटं-धूलिप्राकारम्। औप० ७४। भग० ३६। क्षुरम्-शस्त्रविशेषः। प्रश्न० १४। आव० ३७०| खुरः-शफः। विपा० ३९। प्रश्न. ५२, ६९। सूत्र० ३०९। जीवा० ३८। प्रज्ञा० ४५। खुराः-पादतलरूपा अवयवाः। धूलीप्राकारोपेतम्। प्रश्न. ९२२ खेडं नाम जम्बू० २३४। शफः। उपा०४४। क्षुरः-छूरः। स्था० २७३। धूलीपागारपरिक्खित्तं। निशी० ७० आ। धूलीपागारो खुरखुरओ-चर्ममयं भाजनं वादयम्। बृह. २३६ अ। जस्स तं। निशी० २२९ आ। खुरदुगत्ता-चर्मकीटता। सूत्र० ३५७ खेडगं-खेटकं-फलकम्। प्रश्न ७० खुरनिबद्धा-रासभबलिवादयः। पिण्ड० १०२। खेडग-खेटकं-शस्त्रविशेषः। आव० ३६० खुरपत्त-खुरपत्रं-छुरप्रम। जीवा० १०६। विपा० ७११ खेडठाणं-खेटस्थानं-उल्लका नदया एकस्मिन् तीरे यत्। खुरपत्ते-क्षुरपत्रं-छुरः। ज्ञाता० २०४१ आव० ३१७ खुरप्पं-क्षुरप्रं-प्रहरणविशेषः। प्रज्ञा० ८० जीवा० १०३ खेडत्थाम-खेटस्थाम-उल्लकायां दवितीये तीरे खरप्पसंठाणसंठितं-क्षुरप्रसंस्थानसंस्थितं, नगरविशेषः। उत्त०१६५ मुनि दीपरत्नसागरजी रचित [94] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy