SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [Type text] कुब्जः-वक्रजङ्घः। प्रश्न० २५ | कुब्जं ग्रीवाद हस्तपादयोश्चतुरस्र लक्षणयुक्तं आगम- सागर - कोषः ( भाग :- २) सङ्क्षिप्तविकृतमध्यम् । भग० ६५० | खुज्जत्तं कुब्जत्वं वामनलक्षणम्। आचा० १२० खुज्जबोरी कुब्जबदरी ओघ० १०० | खुज्जसंठाण- ग्रीवाहस्तपादाश्च समचतुरस्र लक्षणयुक्ता यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत् कुब्जसंस्थानम् । सम० १५० | खुज्जा- कुब्जा आव• ६४ निशी० २७७ अ। कुब्जा कुब्जिकाः वक्रजङ्घाः । जम्बू० १९९॥ ज्ञाता० ४१| खज्जियं कुब्जं पृष्ठादावस्यास्तीति कुब्जी। आचा० २३३| खुहं त्रुटितम् आव. १४९| खुट्टिमा गान्धारस्वरस्य द्वितीया मूर्छना जीवा० १९३ | खुटुं • रयणिपमाणातो जं आरतो तं । निशी० २१९ | खुड्डत - कीडंत | निशी० ११५अ । खुड्ड - क्षुल्लः- लघुः । जीवा० २००१ क्षुद्रः बालः - शीलहीनो वा पार्श्वस्यादि । उत्त० ४७% बालो। निशी० ६८ आ क्षुल्लः। ओघ० १६० । खुड्डइ त्रोटयति। भग० ६६८ खुड्डए क्षुल्लकः । आव० १९५ खुइडका भूषणविधिविशेषः । जीवा० २६८ खुड्डखुड्डगा- क्षुल्लक्षुल्लका अतिलघवः आयताश्च । जम्बू. ४४ खुड्ड (खंड) गं - मुद्रिका । आव० ४१८ | खुड्डग - मुद्रिका। आव० ६७१| आव० ४१७। क्षुल्लकःद्रव्यभावबालः । दशवै० १९५१ क्षुल्लकः, हास्ये दृष्टान्तः ॥ आव० ४०४ । क्षुल्लकः लघुः बालकः । उत्त० १०२ ॥ खुड्डगकुमारो - क्षुल्लककुमार, योगसंग्रहे अलोभोदाहरणे कण्डरीकयुवराजपत्नीयशोभद्रायाः साध्व्यवस्थायां जातपुत्रः । आव० ७०१ | खुड्डगगणी क्षुल्लकगणी, क्षुल्लकाचार्यः व्यव० २३७ आ खुड्डति प्रोटयति। भग० ६६७ खुड्डपाणा- क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः स्था० २७३॥ खड्डय- क्षुद्रका वयसा श्रुतेन वाऽव्यक्ताः सम० ३६ | मुनि दीपरत्नसागरजी रचित [Type text] खुड्डाग अङ्गुलीयकैः । भग० ४५९ । क्षुल्लकः । दशवै० ६१। क्षुद्रकं अड्गुलीयकाकविशेषः । जम्बू. १०५ अङ्गुलीयकम्। ज्ञाता० २७| [93] खुड्डलए स्वल्पकुटीरकः । ओघ० ४९। क्षुल्लकः । आव ३८८० ओ० १६० खुड्डा- क्षुद्रा:- अखातसरस्यः । जम्बू• ५०] लघवः । जीवा० १९७| क्षुल्लं लघु स्तोकं च जीवा० ४४२१ क्षुद्रा:- अधमाः | क्रूराः । स्था० ३६६ | खुड्डागंभवग्गहणं– क्षुल्लकभवग्रहणं-षट् पञ्चाशदधिकावलिकाश-सद्वयप्रमाणं समयोनम् । जीवा० ४३४१ खुड्डागंसव्वओअहं क्षुद्रिकासर्वतोभद्रं क्षुद्रिकामहत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रासमसङ्ख्येति सर्वतो भद्रा तपोविशेषः । अन्त० २९| खुड्डागं सीहनिक्कीलियं क्षुल्लकं सिंहनिष्क्रीडतं वक्षमाणम-हद-पेक्षया क्षुल्लकं ह्रस्वं सिंहस्य निष्क्रीडितं विहीतंगमन-मिति, तपोविशेषः । अन्त० २८१ खुड्डाग- क्षुल्लक:- लघुः जीवा. १७७l क्षुल्लकः हस्वः । प्रज्ञा० ५९९ | ज्ञाता० ११६ | खुड्डागनियंठ क्षुल्लकनिर्यन्थीमय, उत्तराध्ययनेषु षष्ठः । भग० २५५| खुड्डागपयरेसु क्षुल्लकप्रतरयोः सर्वलघुप्रदेशप्रतरयोः । भग० ६०७ | खुड्डागभवग्गहणं- क्षुल्लं लघु स्तोकं च क्षुल्लमेव क्षुल्लकं एकायु ष्कसंवेदनकालो भवस्तस्य ग्रहणं भवग्रहणं क्षुल्लकं च तद्-भवग्रहणं च क्षुल्लकभवग्रहणम् जीवा० ४४२ | | खुड्डागसीहनिक्कीलियं क्षुल्लकसिंहनिक्रीडितं वक्ष्यमाणमहा-सिंहनिक्रीडितापेक्षया क्षुल्लकं सिंहनिक्रीडितं सिंहगमनं तदिव यत्तपस्तत् । औप- ३०| ज्ञाता० १२२॥ खुडियदुवारिया क्षुद्रद्वाराः सङ्कटद्वाराः । आचा. ३२९| खुइडिया- क्षुद्रिकाः लध्व्यः आचा० ३७० खुड्डियाओ- क्षुल्लिकाः लघवः । जीवा० १९७५ अखातसरस्यस्ता एव लघ्व्यः क्षुल्लिकाः । जम्बू• ४१॥ खुड्डीय क्षुल्लकी निशी० १३२ आ "आगम- सागर-कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy