SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ४८ कुहित-कुथितः-कोथमुपनीतः। ज्ञाता०६७। भ्रान्तिजनकद्रव्यम्। भग० ३०८। कूटः-सिद्धायतनकूटप्रकुहिय-कुथितः-पूतिभावमुपगतः। जीवा० १०७ कोथमुप- भृतिः। प्रज्ञा०७१। माडभागः। जीवा० २०४, ३६० गत, ईषदुर्गन्धः । ज्ञाता० १२९। कुटकेषु-अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु कुहुंडियाकुसुमं-कूष्माण्डीकुसुमं-पुष्पफलीकुसुमम्। हस्त्या-दिबन्धनस्थानेषु वा। ज्ञाता०६७। कूटंजीवा. १९११ प्रभूतप्राणीनां यातनाहेतुत्वं नरक इत्यर्थः। उत्त० २४३। कुहुक-कुतूहलम्। उत्त०३४७ पर्वतः। नन्दी० २२८। माडभागः। राज०६२। पाषाणमयकुहुण- वनस्पतिविशेषः। भग० ८०४१ मारणमहायन्त्रम्। भग० ३७३। भूमिस्फोटकविशेषः। आचा० ५७। कूडकवडमवत्थुगं-कूटकपटावस्तुकं-कूट-परवञ्चनार्थं कुहेडविज्जा-कुहेटविद्या न्यू-नाधिकभाषणं, कपट-भाषाविपर्ययकरणं। अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञा-नात्मिका। उत्त. अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तत्। ४७९ समानार्थत्वादेकमधर्मद्वारस्य षष्ठं नाम। प्रश्न. २६) कूअ-कुतपः-तैलादिभाजनम्। जम्बू० २६४। कूडग्गाहो-कूटेन जीवान्। गृह्णातीति कूटग्राहः। विपा० कूअणता- कूजनता-आर्तस्वरकरणम्। स्था० १४९| कूइआ- कूर्चिका। आव० १०२ कूडछेलियहत्थो- कूटछेलिकाहस्तः-या च कूटेन स्थाप्यते कूड़ए- कूजितम्-कासितम्। आव० १७४। चित्रकादिग्रहणार्थं छेलिका-अजा सा, कुटंकूड़गादि-कूचिकादि। आव. १९८१ मृगादिग्रहणयन्त्रं च छेलिका चेति कूटछेलिका सा हस्ते कूच्च-कूर्चः-गूढकेशोन्मोचको वंशमयः। उत्त० ४९३। यस्य सः। प्रश्न. १३॥ कूजणया कूडतुलकूडमाणे- कूटतुलाकूटमानं, तुलया कुडवादिमानेन मातिपितिभातिभगिणीपुत्तदुहित्तमरणादीवि(सु) च यन्न्यूनाधिकत्वम्। आव०८२२ महइमहंतेण सद्देण रोवइति कूजणया। दशवै० १५ कूडत्तं-कूटत्वं-न्यूनाधिकत्वम्। आव० ८२३। कूजन्त-अव्यक्तं शब्दायमानम्। ज्ञाता० १६७। कूडपासए-कूटपाशकः। आव० ४३५१ कूजित-विविधविहगभाषयाऽव्यक्तशब्दं कूडया-कूटता-तुलादीनामन्यथात्वम्, सुरतसमयभाविनम्। उत्त०४२५ तृतीयाधर्मद्वारस्य द्वाविंशतितमं नाम। प्रश्न० ४३। कूटप्रयोगकारी-प्रच्छन्नपापः। आव० ५८९। | कूडरूवग-कूटरूपकः। आव० ४२१। कूटरूपम। आव० कूड-कूट-शिखरं, स्तूपिकाः अथवा कूटं २००१ सत्त्वबन्धनस्था-नम्। स्था० २०५। कूटं-शिखरम्। कूडलेहकरणं-कूटं-असद्भूतं लिख्यत इति लेखः, तस्य जीवा० २०५१ परञ्चनार्थं न्यूनाधिकभाषणम्। प्रश्न० २७ | करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरमानादीनामन्य-थाकरणम्। प्रश्न. ५८५ बिम्बस्वरूपलेखकरणमित्यर्थः। आव० ८२० कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्। कुडव-मानविशेषः। आव० ८२३ सूत्र० ३३०। कार्षापणतुलादेः परवञ्चनार्थ कूडवाही-कूटवाही, बलीवर्दः। आव० ७९७। न्यूनाधिकरणम्। ज्ञाता० ८० कूडसक्खिज्जं- कूटसाक्षित्वम्कार्षापणतलाव्यवस्थापत्रा-दीनाम्यथाकरणम। ज्ञाता० | उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, २३८१ रत्नकूटादि। अनुयो० १७३। असत्भूतम्। आव. अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः। आव० ८२० ८२१। कूट-भ्रान्तिजनकद्रव्यम्। जम्बू. १६१| कूडसामलिपेढे-कूटाकारा-शिखराकारा शाल्मली तस्याः महच्छिखरम्। जम्बू०४९। मृगग्रहणकारणं गादि। पीठं-कूटशाल्मलीपीठम्। जम्बू० ३५५) भग. ९३। शिखरं, हस्त्यादिबन्धनस्थानं वा। भग. २३८। । कूडसामली-कूटाकाराशिखराकारा शाल्मली माडभागः। रजतमय उत्सेधः। जम्बू०४९। कूटशाल्मली। स्था०६९, ७९| मुनि दीपरत्नसागरजी रचित [681 "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy