SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कुसीलओ-कुशीलवः-विदूषकः। आ० ३९८ कुसुमरसं-कुसुमरसः, कुसुमासवः। दशवै०७२। कुसीलपडिसेवणया-कुशीलप्रतिषेवणता-कुशीलं-अब्रह्म कुसुमसंभवे- कुसुमसम्भवः, दशम मास नाम। जम्बू. तस्य प्रतिषेवणं, तद्भावः। स्था० २८१। ४९०। सूर्य. १५३ कुसीलपरिभासिए-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे कुसुमा-कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन सप्तम-मध्ययनम्। सम० ३१| कुसुमाः। जम्बू० १३१॥ कुसीलवे-कुशीलवानां-नटानां। बृह. १०३ आ। कुसुमानि- पद्मलक्षणानि जातानि यत्र तत्कुसुमितम्। कुसीलाणपरिभासा-सुत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे स्था०५० सप्तम-मध्यनम्। उत्त०६१४। कुसुमासव- किजल्कः । औप० ८१ कुसीलाणपरिहासा-कुशीलपरिभाषा, कुसुमासवलोला-किजल्कपानलम्पटाः। जीवा० १८८१ सूत्रकृताङ्गाद्यश्रुतस्कन्धे सप्तममध्ययनम्। आव. मकरन्दलम्पटाः। ज्ञाता० २७ किजल्कलम्पटाः। ६५१ ज्ञाता०५१ कुसुंबए-वनस्पतिविशेषः। प्रज्ञा० ३६| कुसुमिय- कुसुमितं-सञ्जातकुसुमम्। भग० ३७। कुसुंभ-औषधिविशेषः। प्रज्ञा० ३३। लट्टकाणाः। यत्पुष्यै- कुस्तुम्बकः-वनस्पतिविशेषः। प्रज्ञा० ३७ र्वस्त्रादिरागः। जम्बू० १२४। कुसुम्भं-तैलस्य तृतीयभेदः। | कुस्स-कुशो-यो वेधे प्रान्तः प्रवेश्यते। बृह० ३६ आ। आव० ८५४। धान्यविशेषः। भग० ८०२। कुहंडयकुसुमं- कूष्माण्डिकाकुसुमं, कुसुंभग-कुसुम्भकः-लट्टा। धान्यविशेषः। भग० २७४१ | पुष्पा(पुस्क)लिकापुष्पम्। प्रज्ञा० ३६१| उदगविशेषः। निशी. ५२ आ। कुहंडिया- मुद्रितः। आव. २२४। कुसुंभरागः- प्रायोगिकरागः। आ० ३८७। कुहंडे- कुहण्डः-वाणमन्तरविशेषः। प्रज्ञा० ९५१ कुसुंभवणे- कुसुम्भवनम्। भग० ३६| कुह-कुहः-वृक्षः। दशवै०१७ कुसुंभिओ-कुशुम्भिका, अतसी। ओघ० १४६। कुहए- कुहकं, इन्द्रजालादि। दशवै० २५४। कुसुण-कुशनं, दध्यादि। पिण्ड० १६५, ९० कुहक-कुहकं, परेषां विस्मयोत्पादनप्रयोगः। प्रश्न.१०९| कुसुणियं-कुसुणितं-करम्बादिरूपतया कृतम्। पिण्ड० कुतूहलम्। उत्त०६५६। ९११ कुहकपरा-क्षेपकरणम्। निशी० ७ आ। कुसुम-पाटलिपुत्राभिधं नगरम्। आव० २९४१ कुहण-भूमिस्फोटकविशेषः। आचा० ५७। एक एवालापको कुस्मसमूहः। जीवा० २५५। कुसमजातम्। जीवा० २५६) द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः। सूत्र. अविकसितः। औप. १६। ३५२। कुहणविशेषः। प्रज्ञा० ३३। कहणः-चिलातदेशवासी। कुसुमकुंडलं- धत्तूरकपुष्पसमानाकृतिकर्णाभरणं, प्रश्न. १४१ दर्भकुसुमं वा। अन्त०५१ कुहणया- कुधनता-दारिद्यभावः। क्रोधनता। प्रश्न० १०९। कुसुमघरए- कुसुमप्रायवनस्पतिगृहम्। ज्ञाता०९५१ कुहणा-कुहणाः-भूमिस्फोटकाभिधानाः ते कुसुमघरगा-कुसुमप्रकरोपचितानि गृहकाणि चाप्कायप्रभृतयः। प्रज्ञा० ३०| कुहणाकुसुमगृहकाणि। जम्बू. ४५ भूमिस्फोटाभिधानास्ते चाप्कायप्रभ-तयः। जीवा. २६| कुसुमट्टिया-कुट्टिया पुणो मट्टियाए सह कुट्टिज्जंति। कुहणा-भूमिस्फोटकविशेषः। सर्पछत्र-कादिः। उत्त. उसुमट्टिया, कुसुमट्टिया वा। निशी० ६४ । ६९ कुसुमपुर-मायापिण्डोदाहरणे सिंहस्थराजस्य नगरम्। | कुहर- पर्वतान्तरालम्। ज्ञाता०६३। जम्बू. १४४। पिण्ड० १३९। चूर्णद्वारविवरणे चन्द्रगुप्तराजधानी। कुहव्वए-कन्दविशेषः। उत्त०६९११ पिण्ड० १४३। पाटलीपुत्रमभिधीयते। निशी. १३९आ। हा-कुत्ति पुहवि तीए धारिज्जति तेणं कुहा। दशवै ६। बृह. २२७ अ। मुरुण्डस्य राजधानी। बृह० २५६ आ। | कुहाड- प्रहरणविशेषः। निशी० १०५ । मुनि दीपरत्नसागरजी रचित [67] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy