SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ [Type text ) कड्ढिय— कृष्टः। उत्त० २१५। उक्तम् । बृह० १४२अ कृष्टः - आकर्षितः । प्रश्न० २१ | कड्डेमि - क्वथयिष्यामि। आव० ३६९ | कड्ढोकड्ढाहिं- कर्षणापकर्षणैः परमाधार्मिककृतैः । उत्तः आगम-सागर-कोषः (भाग - २) ४५९। कढिअ- क्वथितः । निष्पक्वः । जम्बू० १०५ | कठिण कठिनम् । वंशकटादि आचा० ३७२१ तृणविशेषः । कणगखइयाणि कनकखचितानि । बृह० ५२आ | वंसो | निशी० १३४आ । कढिणियं - अतिशयेन घनम् । बृह० ५५ अ । कढियं क्वथितम्। जीवा• २७८ कढियाई क्वथितादयः क्वथितं तीमनादि तदादयः । पिण्ड- १६८८ कणं- शाल्यादेः । आचा० ३४९ ॥ कणः- तन्दुलः । उत्तः ४५ कणइरगुम्मा- कणवीरगुल्माः जम्बू• ९८८ कणइरा- कणयरा। अतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेदकणा - कीर्णा । जीवा० २७६ । कण- पर्वगविशेषः । प्रज्ञा० ३३ । अष्टाशीत्यामष्टमो महाग्रहः । सूर्य • २९४१ जम्बू• ५३४१ स्था० ७८ कणओ- कनकः । श्लक्ष्णरेख प्रकाशरहितश्च । आव० ७५२ कणक- वनस्पतिविशेषः । भग० ८०२ । बाणविशेषः । प्रश्न० २१| कनकः - बाणाः । सम० १५७ । कणकणए- अष्टाशीत्यां नवमो महाग्रहः । सूर्य २९५ | जम्बू ० ५३४ | स्था० ७८ कणकनिज्जुत्त- कनकनियुक्तानि। हेमखचितानि ज्ञाता० ५८ । कणकीटक:- निष्ठुरः कृमि । उत्त० ४५७१ कणकुंडगं- कणिककुण्डम् । कणिकाभिर्मिश्राः कुक्कुसाः । आचा० ३४९ | आव० ८१४ | कणग- कनकतिकलम्। भूषणविधिविशेषः । जीवा० २३९ ॥ कनकं देवकाञ्चनम्। आव० १८४ | कनके भवः कानकः । आव॰ २३१। कनकः बाणविशेषः । बृह० २३३ आ । कनकः बिन्दुः शालाका वा कनकं सुवर्णमेव औफ० ५२॥ तारकपातः । ओघ० २०१ । घृतवरद्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३५४॥ कनकं- पीतरूपः सुवर्णविशेषः । जम्बू• २३ धान्यम् । भग. ४७० कनक:रेखारहितः। व्यकः २५४ आ मुनि दीपरत्नसागरजी रचित [Type text ) कणगकंताणि - कनककान्तीनि । कनकस्येव कान्तिर्येषां तानि । आचा० ३९४ | | कणगकूडे कनककूटम् । विद्युत्प्रभवक्षस्कारपर्वते पञ्चमकूटस्य नाम। जम्बू० ३५५ | कणगकेउ– कनककेतुः। अहिच्छत्रानगर्यां नृपतिः । ज्ञाता० १९३| हस्तिशीर्षनगरे नरपतिः । ज्ञाता० २२७ | कनकरसस्तबकाञ्चितानि । आचा० ३९४ | कणगखचितं- कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणग-खचितं । निशी पप आ कणगखचियं कनकखचितम्। विच्छुरितम्। जीवा० २५३| कणगखलं - कनकखलम् । आश्रयपदम् । आव० १९५ । कणगजालं- कनकजालम् । भूषणविधिविशेषः । जीवा २६८ कणगज्झय- कनकध्वजः । कनकरथराजपुत्रः । आव ० ३७३। कनकध्वजः—कनकरथराजपुत्रः । ज्ञाता० १८९ | कणगणिगरमालिया कनकनिगरमालिका। भूषणविधिविशेषः । जीवा० २६९ | कणगणिगल - कणकनिगडः । निगडाकारः । पादाभरणविशेषः । सौवर्णः संभाव्यते । लोके च 'कडला ' इति प्रसिद्धः । जम्बू० १०६ । कणगणिज्जुत्त- कनकनियुक्तम् । कनकविच्छुरितं, कनकपट्टि-कासंवलितमित्यर्थः। जम्बू॰ ३७। कणगतिंदूसेणं– कनकतिन्दूषेण। स्वर्णकन्दुकेन। विपा० ८४ | कणगतिलक- कनकतिलकम् । ललाटाभरणम्। जम्बू०१०६। कणगनिगरणं कनकस्य निगरणं कनकनिगरणम्, गलितं कनकमिति भावः । जीवा० २६७ | कणगनिगल - कनकनिगलानि । निगडाकाराः सौवर्णपादाभ- रणविशेषः । औप. ५५५ कणगनिज्जुत्तं— कनकनियुक्तम्। कनकविच्छुरितम्। जीवा. १९२१ कणगपट्टे कणगेण जस्स पट्टा कता तं कणगपट्टे । मिगा । निशी २५५आ कणगपट्टाणि - कनकपट्टानि कृतकनकरसपट्टानि । [16] *आगम - सागर- कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy