SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कडाई-पूर्वपरिणामापेक्षया परिणामान्तरेण कतानि। | कइअ-कट्कं। आर्द्रकतीमनादि। दशवै० १८० भग०५६६। कडुए- कटुकः। रोगविशेषः। कट्कं नागरादि, तदिव यः स कडाईहिं- इह पदैकदेशात् पदसमदायो दृश्यस्ततः कटुकोऽनिष्ट एवेति। भग०४८४। वैषदद्यच्छेदनकृत् कृतयोग्या -दिभिः। कृता योगाः-प्रत्युपेक्षणादिव्यापारा | कटुकः। स्था० २६। कटुकम्-अनिष्टम्। औप० ४२। भग० येषां सन्ति ते कृतयोगिनः। भग० १२७। कृतयोग्यादिभिः २३१॥ ज्ञाता०७७ कडुओ-अपराधापन्नस्य गोष्ठिकस्य यो कडाली-कटालिका। अश्वानां मुखसंयमनोपकरणविशेषो दण्डपरिच्छेदकारी स कटुको भण्यते । बृह. १९१| लोहमयः। अनुत्त०६। कटुकः-शीतातपरोगादि-दोषबलतया परिणामदारुणः। कडासणं- कटः-संस्तारः, आसनं-आसन्दकादिविष्टरम्। । सूर्य. १७२ आचा० १३४। कडुग-कटाहः। आव० १९८1 दोसावण्णस्स गोवियस्स कडाह- बहुपांशुलिकः। तन्दु० कटाहं-कच्छपपृष्ठं दंडपरिच्छेयकारी कडुगो भण्णति। निशी० १५८ आ। भाजनविशेषो वा। अनुत्त०६। कडुगतुंबिफलं-कटुकतुम्बीफलम्। प्रज्ञा० ३६४। कडाहसंठितो-कटाहसंस्थितः। आवलिकाबाह्यस्य कडुगतुंबी- कटुकतुम्बी। प्रज्ञा० ३६४॥ पञ्चमं संस्थानम्। जीवा० १०४१ कडुगफलविवागो-कटुकफलविपाकः। उत्त० ३०३। कडि-कटी। आचा० ३८। कटिः-मध्यभागः कटीरिव। कडुच्छिका- दीं। ओघ० १६९। जीवा. १८७ कडुच्छुअं-कडुच्छुकम्-धूपाधानकम्। जम्बू. १९३। कडिई-कृतयोगी। निशी० १०२ अ। कडुच्छुकं-दी। ओघ० १६१| कडिणा-वनस्पतिविशेषः। सूत्र० ३०७५ कडुच्छग-कइच्छुकः। तापसभिक्षामाजनविशेषः। आव. कडिपट्टइल्ल-कटिपट्टकवान्। उत्त० ९८१ ३५६। कडिपट्टए- करिपट्टकः। आव०६२६। कडुच्छुय-परिवेषणाद्यर्थो भाजनविशेषः। भग० २३८। कडिपट्टओ-कटिपट्टकः। उत्त० ९८अणच्छादनम्। बृह. कडुभंग-वेसणं हिंग-मरिचादि, कट्कं शण्ठ्यादिभाण्डं १०२। घटादि; इति कटुभाण्डम्। बृह. २७१ । कडिबंधणं-कटिबन्धनम्। चोलपट्टकः। आचा० २८७ कडुयं-कटकम्। दारुणम्। प्रश्न०१६। अनिष्टार्थम्। कडिय-शरीरमध्यभागो कटिः, ततोऽन्यस्यापि प्रश्न. ११९। लवणसमुद्रस्य उदके पञ्चमभेदः। जीवा. मध्यभागः कटिरिव कटिरिति। जम्बू. २८। कटः | ३७०| कटुकाम्-चित्तोवेगकारिणीम्। आचा० ३८८१ संजातोऽस्येति कटितः-कटान्तरेणोपरि आवृतः। जीवा० | कड्यदोद्धियं-कटकं दौग्धिकम्। भाषायां दूधी-कदूः १८७ नामक शाकविशेषः। आव०७२३। कड़ियड-कटितटम्। मध्यभागः। जीवा. १८७। कडुया-कटका। तीक्ष्णा। जीवा० ३५१ कडिल्ल-कटाहः। ओघ० ५०| गहनम्। बृह. १५६ आ। कडुहडं-निशी. २०२ आ। व्यव. १७५आ। उपकरणभेदः। दशवै०१९४१ मण्डका- कडेवरसेणि-कलेवरश्रेणिः। कलेवराणिदिपचनभाजनम्। उपा० २१। महागहनम्। व्यव० १७८१ एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कलेवरश्रेणिः कडिल्लकं- मन्मयं चनकादिभर्जनपात्रम्। पिण्ड० १६४। वंशादिविरचिता प्रासा-दादिष्वारोहणेतः। उत्त० ३४१५ कडिल्लगं- गहनम्। व्यव० २१७ कड्ढन्ति-निन्दयन्ति। आव० ३४३। कडिल्लदेसं-कडिल्लदेशः। गहनप्रदेशः। व्यव० २०५आ। | कइढिंति-कर्षयन्ति। उत्त.१४८१ कडु-कटुः। तीक्ष्णः। उत्त०६५३। कड्ढऊण-कर्षयित्वा। आव० २०५१ कडुअंफलं-कटुकफलम्। अशुभफलं कढिओ-क्षिप्तः। आव०४२५१ विपाकदारुणमित्यर्थः। द० १५६। कढिज्जमाणो-आकृष्यमाणः। प्रश्न०६२। 1741 मुनि दीपरत्नसागरजी रचित [15] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy