SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] घंटिउ-पीत्वा। तन्दु । चट्टा। बृह० ९९ आ। बृह० ३११ अ। बृह. ३०आ। घट्टति-पिबन्ति। नन्दी०६३ घोडो-घोटः-एकखुरचतुष्पदविशेषः। जीवा० ३८५ घुट्टग-घुट्टकः-लेपितपात्रमसृकारकः पाषाणः। पिण्ड० ९।। घोण-नासा। प्रश्न० ८२ घुणः-काष्ठनिश्रितो जीवविशेषः। आचा० ५५ घोणसो- सर्पः। आव०४२६| घुणकीटकः- सचित्ताचित्तवनस्पतिशरीरेऽपि घोणा-नासिका। जम्बू. २३६। कीटविशेषः। सूत्र० ३५७ घोर-घोरः-अतिनिघृणः, घुणक्खर-घुणाक्षरः-न्यायविशेषः। दशवै०१११| परीषहेन्द्रियादिरिपुगणविनाशमा-श्रित्य निर्दयः, घुणखइयं-घुणखादितं-कालवासः। आव०६५६। आत्मनिरपेक्षः। भग० १२। घोरः-निघृणः घुणाक्षरकरणं-न्यायविशेषः। दशवै० १५८1 परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दयः, घुणितं-घुणाणं आवासो घुणितं काष्टमित्यर्थः। निशी. अन्यैर्दुरनु-चरो वा। सूर्य० ५। घूर्णयतीति घोरः२५५ आ। निरनुकम्पः। उत्त० २१७। प्राणसंशयरूपम्। आचा० १९४। घरघरायमाणं-अन्तर्नदन्तं-गलमध्ये रवं कुर्वन्तम्। आत्मनिरपेक्षम्। स्था० २३३। घोरं-हिंस्त्रा। भग. १७५ सम० ५२ रौद्रम्। दशवै० १९७। घोरो-निघृणः घुलति- भ्राम्यति। उत्त० १५० परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये। घुल्ला- घुल्लिका। जीवा० ३१| घुल्लाः-घुल्लिकाः अन्ये त्वात्मनिरपेक्ष घोरम्। ज्ञाता०८1 द्वीन्द्रिय-जीवविशेषः। प्रज्ञा०४१| घोरगत्त-घोरगात्रम्। उत्त० ३०३। घूय-घूकः-कौशिकः। ज्ञाता० १३८१ घोरगुणे-घोराः-अन्यैर्दुरनुचरा गुणा ज्ञानादयो यस्स स। घूरा-जङ्घा खलका वा। सूत्र० ३२४| सूर्य०४। अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सः। घृत-स्निग्धस्पर्शपरिणता घृतादिवत्। प्रज्ञा० १० भग० १२१ घृतपूपः-घृतनिष्पन्नः पूपः। आव० ४५८१ घोरतवस्सी-घोरतपस्वी-घौरैस्तपोभिस्तपस्वी। भग. घृतपूर्ण- सुपक्ववस्तुविशेषः। उत्त०६१। अशनम्। आव० | १२॥ सूर्य० ४१ ८११| घोरपरक्कमो-घोरपराक्रमः-कषायादिजयं प्रति घृतोदः-घृतवरद्वीपानन्तरं समुद्रः। प्रज्ञा० ३०७ रौद्रसामर्थ्यः। उत्त. ३६५ घृतरसा-स्वादः समुद्रः। अनुयो० ९०| घोरबंभचेरवासी-घोर-दारूणं अल्पसत्वैर्दुरनुचरत्वात् घेच्चिओ-पिट्टितः। आव० २०६। ब्रह्मचर्यं यत्तत्र वस्तु शीलं यस्य सा घोरब्रह्मचर्यवासी। घेच्छति- ग्रहीष्यति। आव. २३४१ सूर्य० ३। भग० १२॥ घेत्थिहि- ग्रहीष्यति। आव. २९३। घोरमहाविसदाहो- घोरा-रौद्रा महाविषा-प्रधानविषयक्ता। घोच्छामो- गर्हिताः स्म। आव. ९० दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः। आव० ५६६। घोड-घोटकः। गच्छा | घोटा डं(डि)गराः। व्यव. २३३ । | घोरविसं-परम्परया पुरुषसहस्रस्यापि हननसमर्थविषम्। घोडए- घोटकः-अश्वः। प्रज्ञा० २५२। भग०६७ घोडओ-घोटकः। सामान्योऽश्वः। जीवा. २८२। | घोरव्वओ- घोरव्रतः-घृतात्यन्तदुर्धरमहाव्रतः। उत्त. घोडगा- एकखुरचतुष्पदविशेषः। प्रज्ञा०४५।। ३६५ घोडगो-घोटकः-अश्वः। आस्व्व विसमपायं गायं ठावित्त | घोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, ठाइ उस्सगे। आव० ७८९। बलीवर्दः। निशी. ३७ आ। परिजीवि-तानपेक्षा वा। प्रश्न. १७५ घोडमादी-असंखंडीदोषविशेषः। निशी० ३३२ अ। घोरासमं-घोराश्रमः-गार्हस्थ्यम्। उत्त. ३१५ घोडयगीवो-घोटकग्रीवः। आव. १७६) घोलण-घोलनंघोडा-घोट्टा-चट्टा जूअकारादिधुत्ता। निशी० २०७ आ| | अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव। आव. मुनि दीपरत्नसागरजी रचित [134] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy