________________
[Type text]
सूत्रकृताङ्गस्य षोडशमध्ययनम् । उत्त० ६१४ । संस्कृतेरभाषानिबद्धा आर्या । जम्बू० १३७ । प्रतिष्ठा निश्चितिश्च । आव० ८०४ गीयत इति गाथा - छन्दो विशेषरूपा। उत्त० ३३४ | गृहम् । बृह० ८६ अ । ग्राहाःजलचरपञ्चेन्द्रियति-र्यग्योनिकायां तृतीयो भेदः । प्रज्ञा० ४३ | विक्षिप्ताः सन्त एकत्रमीलिता अर्था यस्यां सा गाथा, अथवा सामुद्रेण छन्दसा वा निबद्धा वा गाथा | गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा | सूत्र. २६२
गाहावइ- गृहपतिः- गृहस्वामी बृह० ८६ अ गृहपतिःगृही। भग० २२८ गृहपतिः ऋद्धिमद्विशेषः । उपा० १ गृहपतयः-कुटम्बनायकाः । भग०५०२ गाहावइकरंडग- गृहपतिकरण्डकःश्रीमत्कौटुम्बिककरण्डकः स्था० २७२॥
गाहावइकुंडे - गाहावत्या अन्तरनद्याः कुण्डं प्रभवस्थानं ग्राहावतीकुण्डनाम कुण्डम् । जम्बू• ३४५॥ गाहावइकुलं– गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा। आचा० ३३७॥ गृहपतिकुलं- गृहिगुहम्। भग० ३७४॥ गाहावइदीवे- ग्राहवतीद्वीपः । जम्बू० ३४६ | गाहावइरयण- गृहपतिरत्नं-कौटुम्बिकरत्नम् । जम्बू.
आगम- सागर - कोषः (भाग:-२ )
२४३|
गाहावई - गृहपति:- माण्डलिको राजा भग० ७००% गृहस्थः। पिण्ड० ४| गृहपतिः । आचा० ३३५। गृहस्य पतिः गृहपतिः, सामान्यतः प्राकृतपुरुषः सूत्र. ३६४५ ग्राहाः-तन्तु-नामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती महा नदी जम्बू. ३४६६ गाहावतिरयणे- गृहपतिः- कोष्ठागारनियुक्तः । स्था.
३९८
गाहाविया कृष्ठा आव०६८७
गाहासोलसग गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात्सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथम श्रुतस्कन्धे षोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि। सम• ३२२ गाथाषोडशकः- गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे सः, सूत्रकृता
ङ्गस्याद्यः श्रुतस्कन्धः । सूत्र० ८ गाहासोलसमे प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद्
मुनि दीपरत्नसागरजी रचित
[Type text]
गाथा, सूत्र- कृताङ्गस्य षोडशमध्ययननाम। सम० ३१॥ गाहिंति प्रज्ञापयन्ति। बृह० १९४ आ गाहिज्जति ग्राह्यन्ते आव० १०१। गाहिति ग्राहयति । आव• ३४३१
गाहिया- ग्राहिका - अक्लेशेनार्थबोधिका । औप० ७८ | गाहीकया- गाधीकृताः पिण्डीकृताः । सूत्र. २६ गाति - भावयंति। निशी० ३३८ आ । गाहेहिंति - ग्राहयिष्यन्ति प्रापविष्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः । भग० ३०९ | गिज्नंति- गृध्यन्ति
प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याका इक्षानन्तो भवन्तीति । स्था० २९३ |
गिज्झ गृद्धः प्रतिबद्धः। दशकै २६८ गिज्झवओ - ग्राह्यवाक्यः । आदेयवाक्यः । आव० २३६ ।
गिज्झह- गृध्यत-गुद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत ।
ज्ञाता० १४९|
गिज्झिचव्वं- गर्द्धितत्यं अप्राप्तेष्वाकाङ्क्षाकार्या । प्र० १५६ |
गिज्झु ग्राह्यः संवेद्यः । उत्तः ४०२१ गिणिभमेत्तं उदाहरणं निशी. २६९ आ
गिण्हमाणे बाह्यादावगे गृण्हन्। स्था० ३२७॥ गृण्हन्ग्रीवा-दाववलम्बयन्। स्था• ३५३॥ गिण्हित्तए यहीतुं आदातुं विधातुमित्यर्थः । ज्ञाता०
१४९|
गिण्हियव्वे- गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः कार्यसाधक इति । उत्तः ६० गिद्ध - गृधः पक्षिविशेषः, गृद्धो वा मांसलुब्धः श्रृगालादिर्वा । भग० १२०॥ गृद्धः प्राप्ताहारे आसक्तोऽतृप्तत्वेन वा तदाका इक्षावान्। भग० ६५० विशेषाकाङ्क्षावान् । भग० २९२ । आकाङ्क्षावान् । ज्ञाता० ८५ मूर्च्छितः । विपा० ३८१ मूर्च्छितः, कांक्षावान् । आव १८७। गृद्धं प्राप्तातृप्तिः स्था० १४५१ गिद्धपट्ठ- गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टं, दिवा गृधाणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकरभा-दिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तत् गृध्रप्रष्ठम् । स्था० ९३ । गिद्धपठाण- गृधपृष्ठस्थानानि यत्र मुमूर्षवो
[115]
"आगम- सागर- कोषः " [२]