SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] गामिए-ग्राममहत्तरः। निशी. १४१ आ। गालणं- गालनं-छाणनम्। प्रश्न. २५ गामिया- ग्रामिकाः-ग्रामधर्माश्रिताः। आचा० ३०८। घनमसृणवस्त्रार्द्धान्तेन गालनम्। आचा०४२॥ गामिल्लय- ग्रामेयकः। आव० ४३५ गालणा-यैरूपायैर्गर्भो द्रवीभूय क्षरति। विपा०४२ गामील्लए-ग्रामेयकः। आव०५५४१ गालियदहियस्स- गालितस्य दनः। आव०६२४ गामेयगा- ग्रामेयकाः। उत्त. २६३। गालेमाणे- गालयन-अतिवाहयन। भग० ४६२ गामेल्लग-ग्रामेयकः-ग्रामवास्तव्यः। दशवै०५९। आव० गालो-वेगलो। निशी०६८ आ। १०३ गाव-बलीवर्दसुरभयः। प्रश्न. ३७) गामेल्लगत्तणं- ग्रामेयकत्वम्। आव०७२११ गाविकुविय- गोगवेषकः। मरण० । गामेल्लया- ग्रामवासीजनः। ओघ०४६। गाविमग्गो- गोमार्गः। आव०४१९। गामेल्लयपारद्धो- ग्रामेयकप्रारब्धः। आव० ३५१ गावी- गौ-त्रिपृष्ठवासुदेवनिदानकारणम्। आव० १६३। गायः- गात्रं-ईषादि। जीवा. २३१| कायः। दशवै०११७ गास- ग्रासं-कवलम्। उत्त० ११७ कायः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न.१४॥ गासैषणा- ग्रासैषणा। आचा० २८३। गायकम्म- गात्रकर्म गाह- गाथा। आव० ७९३। ज्ञाता० ३८१ महान् निर्बन्धः। हस्तादिगावचम्पनरूपमङ्गपरिकर्म। प्रश्न. १३७। बृह. २१ अ। ग्राहः-जलजन्तुविशेषः। प्रश्न०७ ग्राहःगायगंठिभेय- गात्रान्-मनुष्यशरीरावयवविशेषान् स्थूलदेहो जलजन्तुविशेषः। आव० ८१९। कट्यादेः सकाशाद् ग्रन्थिकार्षापणादिपोट्टलिकां गाहग- ग्राहक आचार्यः, ग्राहयतीति ग्राहकः, ग्राहको नाम भिदन्ति-आच्छिन्द-न्तीति गात्रग्रन्थिभेदाः। ज्ञाता०२।। शिष्यः गृण्हातीति ग्राहकः। व्यव० २५७ अ। ग्राहकंगायदाहं-जत्थ गाआ इज्झंति तं गायदाहं भण्णति। प्रतिपाद्यस्य विवक्षितार्थप्रतीतिजनकम्। प्रश्न. १२० निशी. १९२ आ। ग्राहकः-शिक्षयिता गुरुः। उत्त० १४५। गुरुः। आव० ३४१| गायाई- गात्राणि भरतशरीरावयवाः। जम्बू. २७५ गाहणगिरा- ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च गारं-अगारं गेहम्। स्था० ३७१। ग्राहकगीः। आव० २३७ गारत्थ- गृहस्थः -गृहधर्मवान्। दशवै०१० गाहगसुद्धं- ग्राहकशुद्धं-यत्र ग्रहीता चारित्रगुणयुक्तः। गारत्था-गिहत्था। निशी. ४६ आ। विपा. ९२ गारत्थिए- गृहस्थाः-पिण्डोपजीविनो धिग्जातिप्रभृतयः। | गाहण- ग्राह्यते शिष्य एतदिति बाहुलकात् कर्मण्यनट आचा० ३२४ ग्राहणं-आचारादिसूत्रं आसेवना। व्यव० २२९ । गारत्थियवयण-अगारं-गेहं तवृत्तयो अगारस्थिता- गाहवतीओ-सुकच्छमहाकच्छविजयोर्विभागकारिणी गृहिणः तेषां-यत्तदगारस्थितवचनम्। स्था० ३७०। नदी। स्था० ८० गारव- गौरवं-आदरः। प्रश्न. ३५) गौरवं-यद्गौरवनिमित्तं | गाहा- गाथा-प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद् गाथा, वन्दते तत्, कृतिकर्मणि चतुर्दशो दोषः। आव० ५४४।। गाथा वा तत्प्रतिष्ठाभूतत्वादीत मेरुनामसूत्रे गाथा गरो वः गौरवः। आव० १७९। गौरवः गमनपर्यायः। श्लोकश्च। सम० ३२ गीयत इति गाथा, सा स्था० ४५३। लब्धिमाहात्म्यम्। बृह. २६० अ। चेहार्थाद्धर्माभिधायिनी सूत्र-पद्धतिः। उत्त. ३८५। गीयतेपरिवारर्धि-धर्मकथाद्यष्टप्रकारोऽभिमानः। व्यव. २५७। शब्दयते स्वपरसमयस्वरूपम-स्यामिति गाथा गौरवः गर्वः स्था०४९६) सूत्रकृताङ्गस्य षोडशमध्ययनम्। उत्त०६१४। गाहा-घरं गारवा-गौरवाणि-ऋद्धिरससातगौरवरुपाणि। प्रश्न. ९७। गिहं वा। व्यव. २८३ अ। गाहा गेहं तत्र ऋतौ-ऋतुबद्धे गारविए- गर्वेण लब्धिसम्पन्नोऽहमितिकृत्वा एकाकी काले वर्षाकाले वा पर्युषितः। व्यव० २८३ अ। गाथाभवति। ओघ. १५० सूत्रकृताङ्गाद्यश्रुतस्कंधे षोडशमध्ययनम्। आव०६५१| गारी-अगारी। ओघ० ९९। गृह्णन्ति ग्राहाः जलचरविशेषाः। उत्त०६९९। गाथा मुनि दीपरत्नसागरजी रचित [114] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy