SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] १८२ अतिमुक्तकचन्द्र- (अइमुत्तचंदए) पुष्पविशेषदलम्। अतिविद्वान-विदितागमसद्भावः सन्। आचा. १९२| भग० १३१| अतिवेगो-अतिवेगः-अतिक्रान्ताशेषवेगः। प्रश्न. ५१| अतिमुत्तग-अतिमुक्तकलता-लताविशेषः। जीवा. अतिशुक्लो- शुक्लशुक्लो। स्था० ३७४। अतिसेसे-शेषाण्यतिक्रान्तं सातिशयम्। स्था० ३८४| अतिमुत्ते-अतिमुक्तः, कुमारश्रवणः। अन्त०६। अतिशेषाः-अतिशयाः। स्था० ३२९। अतिशेषे-अतिशये। विजयराज्ञः श्रीदेव्याः सुतः। अन्त०२३ उत्त० २८७ अतियाण- अतियानं-नगरप्रवेशः। स्था० १७३। प्रवेशः। अतिसंधेइ-अतिसन्दधाति। आव० ११० निशी. २७३ । अतिसओ-मनःपर्यवावधिज्ञाने अतिशयवन्त्यध्ययनानि अतियातो-अतियातः, गतः। उत्त० ४८१। च। निशी० १६अ। अतियारे-अतिचारः-अतिचरणं ग्रहणतो अतिसाहसिकः-आत्मवत् प्रसाधितमग्निलोकं यः व्रतस्यातिकरणम्। व्यव० ९० अ। प्रत्याचक्षीत सः। आचा०५२ अतिराउले-स्वामिक्लम्। प्रज्ञा० २५३। अतिसेसि-स्फीतानि। ओघ० ९६) अतिरायितं-अताडितम्। ओघ० ११० मनःपर्यवादयतिशयवान्। निशी. २०० अ। अतिरिच्छच्छिन्नं-अतिरश्चीनच्छिन्नं अतिसेसी-पात्रभूतः, प्रवचनाधारः। बृह० २१ आ। तिरश्चीनमपाटितं। आचा० ४०५। अतिस्निग्धमधुरम्- वाण्यतिशयः। सम०६३। अतिरित्तं- अतिरिक्तम्, कुक्षिपूराहारप्रमाणातिक्रान्तम्। अतिहिपूआ- अतिथिपूजा आहारादिदानेन। दशवै० २४०। प्रश्न. १५४१ अतिहिवणीमते-भोजनकालोपस्थायी अतिरित्तसज्जासणिए-अतिरिक्ता-अतिप्रमाणा प्राघूर्णकोऽतिथिस्तद्दानप्रशंसनेन तद्भक्तात् यो शय्याव-सतिरासनानि च पीठकादीनि यस्य सन्ति लिप्सति सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः। सोऽतिरिक्तश-य्यासनिकः। सम० ३७ स्था० ३४१। अतिरित्ता-घंघशाला| निशी. १०६ आ। अतिहिसंविभागो-अतिथिसंविभागः-साधसंविभागः। अतिरूपः- भूतभेदविशेषः। प्रज्ञा०७० आव०८३७ अतिरेगं-अतिरेकः, आधिक्यम्। भग. १८६। अतिरेकम् । अतिही-अतिथिः-भोजनार्थं भोजनकालोपस्थायी, अत्यर्थम्। ओघ. २२७ आत्मार्थं निष्पादिताहारस्य गृहव्रतिनः साधरेव। आव. अतिलोलुपः-अतीव रसलम्पटः। उत्त० ३४५। ८३७ निःस्पृहोऽभ्यागतः। आचा० ११५ अतिवट्टमाणे-अतिवर्तमानः-सर्वबामात् सर्वाभ्यन्तरं भोजनकालोपस्थाय्य-पर्वो वा। आचा० ३२५ प्रतिगच्छन्। सम. ९७ आगन्तुकम्। आचा० ३१४, भग० ५२०॥ अतिवट्टिय- अतिवर्तितः-भ्रामितः। प्रश्न. ५६। विशिष्टतिथ्यभावे। बृह. ९० अ। अतिवतित्ताणं-अतिव्रज्य-अतिशयेन गत्वा। प्रज्ञा. अतीओ-आगतः। आव. १४५१ ५१० अतीय-अतीतम्-उत्तीर्णम्। भग० २९३। अतिवयती- अतिव्रजति, बाहुल्येन गच्छति। जीवा० अतीति-एति। उत्त० ३०२ अतीमि-अटामि। आव. २२० अतिवासा-अतिवर्षा, अतिशयवर्षा वेगवदवर्षणम्। भग० अतीरंगमा-अतीरङ्गमाः, तीरं गच्छन्तीति तीरङ्गमाः, १९९| न तीरङ्गमा अतीरङ्गमाः। आचा० १२४। अतिवाहयति-प्रेरयति, विनयति च। प्रश्न०६४। अतुक्कोसे- आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम्अतिविज्जे-अतिविदयः, तत्त्वपरिच्छेत्री विदया यस्य। | उत्कृष्टताभिधानम्। भग० ५७२। आचा० १५९ | अतुरियं-अत्वरितम्, कायिकत्वरारहितम्। भग० १४०। १२९। मुनि दीपरत्नसागरजी रचित [55] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy