SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [Type text ) अतारं - अतारम्, तरितुमशक्यम्। भग॰ ८२| अतारिमा - दुस्तराः । सूत्र० ८६ अति:- अतिशयवान्। स्था० ४७३। अतिंति - प्रविशन्ति । निशी० २०३ अ अतिंतिणः- अतिन्तिणः, अलाभे आगम- सागर - कोषः ( भाग :- १) नेषयत्किञ्चनभाषी । दशवै० २३३ | अतिन्तिनः, न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना । दशवै० २५८ | अतिअत्तिय- आदियात्रिकाः, सार्थरक्षकाः। बृह १२५ अतिउच्चाओ अतिश्रान्तः, प्राघूर्णकादिः ओघ. १८६६ अतिउव्वरिए अत्युद्धरिते ओघ० १३८८ अपिकाए- महोरगेन्द्रः । स्था० ८५ा अतिकाय: महोरगभेटविशेषः । प्रजा० ७०% अतिक्कमा अतिक्रमः - अतिलङ्घनं, विनाशः । आचा० १३५ प्रतिश्रवणतो मर्यादाया उल्लंघनम् । व्यव० ९० अ। अतिक्कीलावासो- अतिक्रीडावासः, सुस्थितलवणाधिपस्य भौमेयविहारविशेषः । जीवा. ३१५| अतिक्खतुंडो- अतीक्ष्णतुण्डम् अतीक्ष्णमुखम् । आव ० ७६४ | अतिक्रान्ता - अतीता। आचा० १७८ । अतिखदं प्रभूतम् । बृह० १८७ अ अतिखड़ गुरोरालोके भोक्तव्यम्, अतिप्रचूरं भक्षयेत् । ओघ० १८२ अतिगए- अतिगतः आव० १७३३ अतिगओ - अतिगतः। दशकै ४१ अतिगता- प्रविष्टाः । बृह० १८४ अ अतिगमणं - प्रवेशः । बृह० १६३ आ । अतिगमनं, प्रवेशनम्। बृह० २७५ आ । अतिगुपित अतिगूढम् । आव० २९६ । अइगुलिया अतिगुलिका- कुक्कुसा। बृह० १९५अ अतिघरं - संजतिपडिस्सतो। निशी० २३७ आ । अतिच्छिए अतिक्रान्तायाम् ओघ १५२३ अतिजाति- पविसति निशी० ३४ आ अतिजाते - समृद्धतरः । स्था० १८४ | अतिज्जाणं- अतियानम् आव० ३६६॥ मुनि दीपरत्नसागरजी रचित [Type text] अतिज्जाहि- अतियास्यति -प्रवेक्ष्यति। स्था० ४६३ । अतिणिओ- आनीतः । आव० २०४ | अतिणीओ- अतिनीतः, प्रापितः आव० ८००| अतिणेउं प्रवेश्य बृह. ७४ आ अतिण्णो- ग्लानः । बृह० २८८ आ । अतितणित- आगच्छद्गच्छत्। निशी. १२० आ अतिताणकहा— अतियानकथा - नगरादौ प्रवेशकथा। स्था० २१०| [54] अतिताणगिहाति- अतियानगृहाणि - नगरादिप्रवेशे यानि गृहाणि । स्था० ८६॥ अतितेया- अतितेजा, रात्रिनामविशेषः । सूर्य० १४७ अतित्थ- अतीर्थम्, तीर्थस्याभावोऽतीर्थम्, तीर्थस्याभावश्रचानुत्पादोऽपान्तराले व्यवच्छेदो वा प्रज्ञा० १९ । अतित्थसिद्धा अतीर्थ-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धाः स्था० ३३॥ - अतित्थाविते - प्रत्याख्यातः, निषिद्धः। निशी० १८५ अतित्थिओ - अस्तमितो | निशी० ३१२अ समाप्तेत्यर्थः । निशी० १२६अ। अतिददाति - (अइए) प्रकरोति अतिगच्छति वेति । स्था० २९८ अतिधाडिय - अतिधाडितः - भ्रमितः । प्रश्र्न० ५३ | अतिपरिणामकं- अपवादैकमतिः । बृह० १३२अ । अतिपरिणामा अतिपरिणामाः, अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्य सः । व्यव० ७२ अ अतिपात प्राणिनः विभ्रंशः स्था० २९० अतिपातनम् - प्राणवता सह वियोजनम् । स्था० २६ । अतिपास अतिपाश्र्व एरवतावसर्पिणीतीर्थकरः । सम. १५३| अतिपुरुष- किंपुरुषभेदविशेषः प्रज्ञा- ७०| अतिप्पणया- अश्रुलालादिक्षरणकारणशोकानुत्पादनेन । भग० ३०५| अतिबलराया- अतिबलराजा आव० ११६| अतिमन्द्र - गम्भीरः । जम्बू० ५२९ । अतिम (मुत्तकुमारो राजर्षिनाम। निशी. २७ आ अतिमुक्तक:- षड्वर्षप्रव्रजितः । भग० ५८६ । अतिमुक्तकः- नालबद्धपुष्पविशेषः । प्रज्ञा० ३७ | “आगम- सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy