SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text]] अग्गाई-अग्याणि, सद्यस्कानि। जम्बू. २१८१ आव० ७०२। अग्निकः, भस्मकाभिधानो वायविकारः। अग्गासणे करं- अग्रासनम्, प्रतिगृहं सदक्षिणं भोजनम्। विपा०४२ आव० ६७९ अग्गियओ-अग्निः , दासचेटः। आव० ३४३। अग्गाहारो- अग्रासनम्। आव० ३०० अग्गियतो- अग्निकः, इन्द्रदत्तराजस्य दासचेटः। उत्त. अग्गिंतेण-अग्न्यन्तेन, अग्निमार्गेण। आव०७१। १४८ अग्गि-तीर्थकरविशेषशिबिका। सम० १५१ अग्गिल्लए- ग्रहविशेषः। स्था० ७९| अग्गिउत्तं- ऐरवतावसर्पिणीतीर्थकरः। सम. १५३ अग्गिवेससगोते- कृत्तिकानक्षत्रगोत्रनाम। सूर्य. १५०| अग्गिओ-अग्निकः उत्सन्नवंशज्ञो दारकः। आव० ३९२ | अग्गिगेसाणं- अग्निवेशस्यापत्यं वृद्धं अग्निवेश्यो अग्गिकुमारा- अग्रिकुमाराः, सोमस्याज्ञोपपातवचन- 'गर्गादेर्य'-निति यञ् प्रत्ययः निर्देशवतिनो देवाः। भग. १९५४ भवनपतिभेदविशेषः। तस्याप्यपत्यमाग्निवेश्यायनः। नन्दी०४८ प्रज्ञा०६९। अग्गिवेसायणे- गोशालनिशाचरः। भग०६५९। अग्गिकुमारीओ-अग्निकुर्मायः, सोमस्याज्ञोपपातवचन- अग्गिवेसे-अग्निवेश्यः, शास्त्रीयचतुर्दशदिवसनाम। निर्देशवर्तिन्यो देव्यः। भग० १९५१ सूर्य. १४७। द्वाविंशतिमुहूर्तनाम। सूर्य. १४६। जम्बू० अग्गिघरं-अग्निगृहम्। आव० २९५ ४९१। अग्निवेश्म-शास्त्रीयचतुर्दशदिवसनाम। जम्बू. अग्गिच्चा- कौशिकगोत्रभेदः। स्था० ३९०। सुप्रतिष्ठाभ- ४९०| अग्निवेश्यं- कृत्तिकागोत्रम्। जम्बू. ५०० विमानवासी अष्टमो लोकान्तिकदेवः। भग० २७१। स्था० | अग्गिसिहा-अग्निशिखम्, वनविशेषः। दशवै०१०३ ४३२१ अग्गसिहे- अग्निसिंहः, दत्तवासुदेवपिता। आव० १६३। अग्गिच्चाभे-कृष्णराज्यवकाशान्तरे अग्गिसीहे-अग्निसिंहः, लोकान्तिकविमानम्। स्था० ४३२। सम० १४। दक्षिणदिग्वर्तिनामग्निकुमाराणामधि-पतिः। जीवा. अग्गिच्चो-अग्निः , मरुत्। आव०१३५१ १७०१ स्था० ८४१ प्रज्ञा. ९४| पञ्चमो दक्षिणनिकायेन्द्रः। अग्गिज्जोओ-अग्नियोतः, पृष्पमित्रजीवः। आव. भग. १५७ १७१ अग्गिसेणं- ऐरवतावसर्पिणीतीर्थकरः। सम० १५३। अग्गिभीरू-अग्निभीरुः, प्रदयोतस्य रथः, दवितीयं अग्गिहोत्त-अग्निहोत्रः, अग्निकारिका। उत्त० ५२५ रत्नम्। आव०६७३। अग्गिहोत्तसाला-अग्निहोत्रशाला। आव० २२५ अग्गिभूई-अग्निभूतिः, अग्नियोतजीवः। आव० १७२। अग्गी-अग्निः, ग्रहविशेषः। जम्ब०५३५ वह्निः। आचा. दवितीयगणधरः। आव. २४०| श्रीवीरस्य ३३। आव. २७३। दवितीयगणधरः। भग. १५३। सम०८४| अग्गीसेणं- ऐरवतावसर्पिणी तीर्थकरः। सम. १५३। अग्गिमाणव-अग्निमानवः, उत्तरनिकाये पञ्चम इन्द्रः। | अग्गुज्जाणं-अग्रोद्यानम्, अग्न्युयानम्। आव० १९० भग.१५७ अग्गे-दसिकापर्यन्ते। ओघ० २१४१ अग्गिमाणवे-अग्निमाणवः, अग्गेई-आग्नेयी, पूर्वदक्षिणमध्यवर्तिदिक्। आव० २१५१ उत्तरदिग्वर्तिनामग्निकुमाराणामधि-पतिः। प्रज्ञा० ९४१ | अग्गेज्ज-आग्नेयः, मण्डलकोणः। सूर्य. २२॥ स्था० ८४। जीवा० १७० अग्गेणियं-द्वितीयपूर्वम्। सम० २६।। अग्गिमेह-अग्निमेघाः, अग्निवद्दाहकारिजला मेघाः। अग्गेणीयं-अग्रायणीयम्, द्वितीयपूर्वनाम। स्था० १९९) भग. ३०६। अग्गेया- वत्सगोत्रान्तर्गतं गोत्रम्। स्था० ३९० अग्गिमो- प्रथमः। ओघ० ३३ अग्गेयी-अग्निकोणः। भग० ४९३। स्था० १३३। अग्गिय- व्याधिविशेषः। निशी ६० अ। अग्गोदयं-अग्रोदकम्, देशोनयोजनार्धजलादपरि वर्द्धमानं अग्गियए-अग्निः, तितिक्षोदाहरणे प्रथमो दासचेटः। जलम्। जीवा० ३०९। षोडशसहस्रोच्छ्रिताया वेलाया यद् मुनि दीपरत्नसागरजी रचित [23] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy