SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] समीपवतिवि-दग्धचित्तरक्षार्थ उक्कल-उत्कलः-ऊर्ध्वं धर्मकलाया यत्तत्। प्रश्न. २७ क्षणमव्यापारतयाऽवस्थानम्। औप० ८१| उत्कलः-प्रदेशविशेषः, नैमित्तिकविशेषः। आचा० ३५९। मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थं नैमित्तिकः। आचा० ३५९। त्रीन्द्रियजीवभेदः। उत्त. क्षणम-व्यापारतया अवस्थानम्। राज० २९| ६९११ उक्कंतो-उत्क्रान्तः, आयुःक्षयेण भृतः। उत्त० ४६० उक्कलति-उत्कलति-उच्छलति। उत्त. १२४ उत्कृतः-त्वगपनयनेन छिन्नः। उत्त०४६० उक्कला-उत्कटा, उत्कला वा। स्था० ३४३। उक्कंबिओ-वंशादिकम्बाभिरवबद्धः। आचा० ३६१। उक्कलिया-उत्कलिका-लघुतरः समुदायः। औप० ५७। उक्क-उल्का। व्यव० २४१ अ। गगनाग्निः। दशवै० १५४१ | भग०४६३। त्रीन्द्रियजन्तुविशेषः। जीवा० ३२। उत्साहः। उक्कइयकरणं-सिव्वणं, त्ण्णणं। निशी. १२४अ। सूर्य २९६। लघुतरः समुदायः। भग० ११५) उक्कच्छिय-आर्यिकाणां त्रयोदशभेदोपधौ एकादशी। उक्कलियाअंडं- वक्खोइलियाअंडगं। दशवै. १२११ ओघ० २०९। उक्कलियावाउ-उत्कलिकावातः, बादरवायकायभेदः। उक्कच्छिया-कच्छाए समीवं उवकच्छं, तं छादयंतीति। आचा०७४। निशी० १८० अ। उक्कलियावाए-उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रितो उक्कज्जिय-डंडायतं। निशी० ५९ अ। यो वातः उत्कलिकावातः। प्रज्ञा० ३० जीवा. २९। उक्कडं-उत्कटं-उपेतम्। जम्बू० २७५। दुष्कृतम्। आव० उक्कलियावाया-उत्कलिकावातः, उत्कलिकाभिर्यो वाति ७८२। प्रचुरः। आव० ७७४ सः। भग. १९६। ये स्थित्वा स्थित्वा पनर्वान्ति। उत्त. उक्कडुअ-उत्कटकानि, यथास्थानमनिविष्टानि। जम्बू. ६९४१ १७० उक्कस-उत्कर्षः-औन्नत्यम्। दशवै०१८९। उक्कडुआसणिए-उत्कुटुकासनं-पीठादौ पुतालगनेनोप- । उक्कसणं-उदगंतेण प्रेरणं| निशी०६३ आ। वेशनरूपमभिग्रहतो यस्यास्ति स। स्था० २९८१ उक्कसाई-उत्कषायी-प्रबलकषायी। उत्त०४२० उकड्ढग-अपकर्षकः, यो गेहादग्रहणं निष्काशयति, उक्कसिस्सामि- लघु सदपरशकललगनत चौरान् वा आकार्य परगृहाणि मोषयति, चौरपृष्ठवहो उत्कर्षयिष्यामि। आचा० २४४। वा। प्रश्न.४७ उक्कसे-उत्कर्षेत्-उत्क्रामयेत्। आचा० २९३। उक्कडुढिअं-उत्कर्षितम्-उत्पाटितम्। पिण्ड० ११६) | उक्कस्स- उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः, उत्कृष्टसउक्कत्थणं-उत्कत्थनं-त्वचोऽपनयनम्। प्रश्न. २४। ङ्ख्याः, परमानन्ताः। स्था० ३५) उक्कणअणाभोगकिरिया-उत्क्रमणानाभोगक्रिया, | उक्का-उल्का-चुडुली। जीवा० २९। ये मूलाग्नितो वित्रुट्य लङ्घनप्ल-वनधावनासमीक्ष्यगमनागमनादिक्रिया। वित्रट्याग्निकणाः प्रसर्पन्ति ते। जीवा. १२४। महदेखा आव०६१४१ प्रकाशकारिणी, रेखारहितो विस्फ़लिङ्गः प्रभाकरोवा। उक्करं-उत्कर-क्षेत्रागवादि प्रति आव० ७५२। दीपिका। नन्दी० ८४| चुड्डली। आव० ५६६। अविद्यमानराजदेयद्रव्यम्। विपा० ६३। निपतन रेखायुक्तो ज्योतिष्पिण्डः। ओघ० २०५१ उक्करियाभेदे-उत्कटिकाभेदः-द्रव्यस्य पञ्चमभेदः। स्वदेहवर्णां रेखां कुर्वन्ती या पतति सा रेखाविरहिता वा प्रज्ञा. २६७। उद्द्योतं कुर्वन्ती पतति सा। आव० ७६५) उक्करिसियखग्गो-आकृष्टखड्गः। आव० ५५४। गगनाग्निज्वाला। जम्ब० ५२ चड्डली। प्रज्ञा० २९। उक्कलंबिज्जि-उल्लम्बयितम्। आव० २२० पगासविरहितो य, महंतरेहा पहा। निशी० ७५आ। उक्कलंबेइ-अवलम्बयति। आव० ४२६। उद्बध्नाति। सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, निशी. ५२ आ। रेहविरहितावाउज्जोवं करेंती पडती सा वि उक्का। उक्कलंबेति-उब्बंधेति। निशी. ११८ अ। निशी ७० अ। अग्निपिण्डाः। स्था० ४२० आकाशजा। मुनि दीपरत्नसागरजी रचित [169] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy