SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनानार्थ १५३ अंगारकउलएका शेमहीपुत्रेकरुण्टक अंगारिकात्वियुकापडक्ति शुकस्यचकोरके ॥१॥अलिपकापिके गेलिंएक पदकेसरेम धूके कोकिलेभेके श्मन्तकोमल्लिकाछति॥२॥चल्याचादोपको व्याधेनिंदकेवातात्यपिआकल्पकस्तमोमोहग्रंथाललिकाम दोः॥ ३॥आरवनिकस्त्वाचुरिवकिराउन्दुरुचौरौः। उदालिकातु हेलायांतरंगोत्कंठयोरपिारडमूको नेउमूकस्तुनिर्वाणी श्रुति केशकठिल्लकस्तुवर्षाभ्याम्पसकारवेल्लके। ५॥ कर्कोटका हौ। विल्वे चकनीनिकासितारकास्यात्तनिष्ठोगुलिरपिकाकरूको दिगम्बरे॥६॥ उलूकेस्त्रीजिते भीरुकेनिर्धने पिचाकुर वकः । शोणामानारुणापीताचमिटिका॥ लकवाकुन्ता प्रतूडेमयूर कलासयोगकोशातकाकडेकोशातकीज्योत्नापोलिका॥८॥ घोषले थकौलेपकःसारमेयकुलीनयोः। कोक्कटिकोदोभिकेस्या ददरेरितलोचने॥९॥गुणनिकातुशून्यां केनन्नपात निश्पगोमे दुकः पीतरत्नेकाकोलेपत्रके पिच॥१०॥ गोकंटकोगोक्षुरते गोरए स्थपुटीरुते॥गोकलिक केकरेस्यात्यकस्थगव्युपेसके। घरिकाभृष्टधान्येकिंकिण्यांसरिदंतरेवादिनस्पचंदगडे पिडा लिकौषधीभिदि॥१२॥ कंदरायासुपायर्याचजर्जरी कंजरत्तरे। बहर च्छिद्रेप्ययनैवातकःस्यादजनीकरे॥१३॥रुशायुभरेषलेषत तरी कंवहिलके पारगेत्रिवर्णकस्तुगोक्षुरेथत्रिवर्णकं ॥१४॥ज्यू रणत्रिफलातिक्तशाकस्तपत्रसुन्दरेवरुणेरवदिरेन्दसूकस्तु फणिरक्षसोः॥१५॥दलाढकोरण्यतिलेगैरकेनागकेसकिन्दै महत्तरेफेनेकरिकर्णशिरीषयोः॥१६॥वात्यायोखातके पश्यानि यामकोनियंतरिपोतबाहेकर्णधारेनिश्वारकासमीरणे॥१॥ रोषस्यमयेरेवतलाकोभुजंगमेशरापातेशिखेडेचकीर्णक तुरंगमे।।चामरेविस्तरेग्रन्यभेदेपिप्पलकेपुनः॥चूचकेसीवन सूपिपडीतकःफणिज॥१९॥तगरेमदनद्रौचपंडरीक सिताबु जासितच्छत्रेभेषजेचपुंडरीकोऽग्निदिग्गजोरासहकारेगणधरेराजि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy