SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनानार्थ १५२ कां·३ तृहमा तिरेकऔत्सुक्ये वरीयान् श्रेष्ट योगयोः ॥७५४॥ अतिपून्य तिविस्तारेवाय सत्वगुरौद्धिके ॥ श्री वा सेवा यसी का को दुम्बरी का क मान्यपि॥ ७५५॥ वा हसो जग रेवारिनिर्याणे सुनिषण्णयोः ॥ वि सोहावेलीला यांविहायोव्योमपक्षिणः ॥७५६॥श्रीवासः स्या इक धूपेकमले मधुसूदने ॥ श्रेयसी गजपिप्पल्यामभयाशस्त्रयो पि॥५॥ समासः समर्थनायास्या संक्षेपैरुपद्ययोः॥ सप्तार्चिः क्रूर ने ग्नौ साधीयान निशोभने ॥७५॥ अतिवादे साहसंतुदमे दुष्कृत कर्मणि ॥ अविमृष्यकृतौ द्वेषे सारसं सर सी. रुहि ॥ ७५८९०॥ सा रसः पुष्कराज्ये होः सुमनाः प्राज्ञटै वयोः गजात्यां पुष्ये सुमेधास्त ज्योतिषात्मविदुष्यपि॥७६॥ सुरसः स्वादौपर्णासि त्रिस्वरसा नाप्यन्दचित्रमेखले ॥ अत्यू हा तुनीलिकाया माग्र होग्नुय ग्रहे ॥७६१ ॥ असङ्गाक्रमणं योश्वाप्यारो हो दैर्ध्य उपे भरो हणेगजारोह स्त्री कट्यांमान भिद्यपि॥७६॥ा कल हो मण्ड ने खड़ कोशेस मायो॥ कटाहः स्यात्कूर्मपृष्ठे कर्परे महि मी शिशौ ७६३ तैलादिपाक पात्रेतु दात्यूहःकलकण्ठके ॥ चातके । पिनवा हस्त्वाद्य तिथौ नववासरे ॥ ७६४ ॥ निर्व्यू हो हारिनिर्यासेशेखरे नागदन्त के ॥ निरूहो निय है तके वस्तिभेदेऽथनिग्रहः ॥७६॥ के भने सी भिप्रग्रहः किरणेभुजे ॥ तुला सूत्रे श्वादिरश्मौ सवर्णेह लिपादपे ॥ ७६६॥ बन्धनेवाप्रवाहो व्यवहारांबुवेगयोः। प्रव हो वायु भेदेस्या साधुमात्रेच हिर्गतौ। ॥१६॥ग्राहः स्यातुला सूत्रे पादीनान्दबंध पहोवा आरम्भेवारा होनाग के किरौ॥ ७६ ॥ मेघे मुस्ते गिरे। निवाराही गृष्टिभेषजे ॥ मातर्यपि विदे मैथिले।पिचर ॥७६९ विग्रहो वृहद्धारेग्राहसंक्षेप पोरपि सुबह सम्पनहे सुवहाशल्लकी डुमे॥७॥रास्त्राशेफालिकागो धापोला पर्णिकान इत्याचार्य हेमचन्ट्रविरचितेऽनेकार्थ संग्रहेत्रिस्वरनामसंग्रह काण्डस्तृतीयः।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy