SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनाना रक्तपाण्डवाणिभेदयोः॥६५घा नकुलीकुंकुममोस्यो भोलेनूत मस्त्रियाः॥वक्षणेनाभिगांभीर्येनाकुलीचव्यानयोः॥६५७॥ कुछ दीकन्टेनिचूलस्विजलद्रौनिचोलका निस्तलतुतलेरन्तेनिमल विमलेनको ६५च्या निर्माल्येचनिष्कलस्तुनष्टबीजेकलोजिते। नेपालीमनःशिलास्यात्सुनाहानवमाल्पपिशाप्रवालोनिद्रुमे वीणादण्डेभिनवपल्लवप्रतल पातालभेदेततोगुलिकरेऽपित्त ६० पदलन्तिलकेनेत्ररोगैलदिषिसच्चयापिटकेपरिवारेचपञ्चालार नोवृदन्नरे॥६६॥पञ्चालीपुत्रिकागील्योः पललपेकमासयोगति लचूर्णपललस्तराससेपाचलाऽनिले॥६६२॥ अगलेराधनद्रव्ये पाक लोद्विरदनरे॥पाकलंकष्टभैषज्येपानालबडवानले॥६६३॥रसात लेपाटलन्तुकुङ्कमश्वेतरक्तयोः॥पाटलःस्यादा पुव्रीहौपाटलापाद लिद्रुमे॥६६॥ पाथुलोहरवदाढ़े पश्चलेपांशुलाभुविपातिलीम त्तिकापावेनारीवागरयोरपि॥६६॥ पिपलंसलिलेवस्त्रच्छेदभेदे थपिपालःनिरंशलेदृक्षपक्षिभेदयो पिप्पलीकगा॥६६॥ धिंगल: कपिलेवन्हौरुद्रेर्कपरिपाककपीमुनौनिधिभदेपिगलामुद स्त्रिया॥६६॥ कर्णिकायांवेश्यायोचनाडीभेदे यपित्तला पित्तव त्मारकूटेपित्तलातापपिप्पली॥६६८ ॥पिचुलोनिचुलेतोयवायसे भाउकैपिजलस्याकुशपत्रेहरिद्राभे थपिच्छिलः॥६लागि जलैपिच्छिलापोतकिकायासरिदन्तरे।शाल्मलौशिशिपायाचपि पिडलोगणनापती॥६॥स्थूलज .पुष्कलस्तपूर्णश्रेष्ठश्यपहल: कायेस्पादिमन्येसुदराकारआत्मनि॥६७१॥पेशल कुशलेरम्य फेनिलोरिष्टपादप।फेनिलमदनफलेवरेफेनव यपि॥६५॥बहु लभूरिति यतोहिल पावकेसितोष्णपक्षेबहलातुसुरभ्यांनी लि के लगाः॥६७३॥ बारलाबरलाचापिगन्धोलीहेसयोषिताः॥पाईलद हिनेमस्यांमण्डलदेशबिम्बयोः॥६७४॥भुजङ्गभेदेपरियौनिहरा दशराजकेशसंघानेकुष्ठभेदेचमजलंसुन्दरे पिच पायजेमंजुलस्तु दान्यूहेमङ्गलंपुनः॥ कल्याणेमङ्गलोभीमेमङ्गलाश्वेतदुर्दिका॥६६॥
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy