SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ को ___ हेमचंद्रनानार्थ१४६ तोकुशलोविन्नेकुवलंकदलीफला मुक्ताफलोत्पलयो प्रकुंभिलर चौरशालयोः॥६३७॥श्लोकच्छायाहरेश्यालेकुहालोभूमिदारणे ॥युगपाने थकुटिलंभंगरेकदिलानदी॥६३८॥कुण्डलंबलयेपाशे ताटके कुण्डलीपुनः॥कांचनद्रौराहूच्यांचकुन्तलोहलकेशयोः। ।।६३९।।कुन्तलास्युर्जनपदेकुकूलंतुषानलेशकुसैयुक्तगर्तेच कुलालोचूकपक्षिणि॥४०॥कुक्क भेकुंभकारेचकुंचेल स्यात्कुवा संसि।कुतात्वविकाचकेवलत्वेकरूत्नयोः ॥६७१॥निर्णी तेकुहनज्ञानेकेवलीय थभिद्यपिाकोमलंमृदुलेतोये कोहलोमुनि मद्ययोः।।६४२॥ग्रथिलोग्रंथिसहितेविककतकरीरयोः।गरलेप नगविषेतृणपूलकमानयोः॥६४३॥गंधोलीवरटाशुठ्योभद्राया मथगोकिलः।मुसलेलाङ्गलेचापिगोपालोगोपभूपयो:॥६४४ास्पा दौरिलरक्तसिद्धार्थलोहचूर्णरश्नचण्टिल: नापितेवास्तकेरुद्रेचं चलोऽनिलकामिनोः॥६४ारचलातुतडिल्लदम्योश्चपलश्चोरके चले।सणिकेचिरेशीपारतेप्रस्तरान्तरे॥६४६॥ मीनेचचंचला तुस्यापिप्पल्याविद्यतिश्रियापश्चल्यामथचत्वालायज्ञकुण्डल गर्भयोः॥६४७॥चूडालश्रुड यायुक्तचूडाल्पपिचचक्रलागलगल छागेछगलीवबेदारकभेषन॥६४ागलंतुनीलवस्त्रेजगले मन्द्रमे।मेकेकितवेपिष्टमये यजटिलोजदी॥६४९॥ जटिला तुमाप्तिकायांजेबूलःक्रकवच्छदे जंबूमेश्यजेवालंकर्दमेशैव लैपिच॥६५॥जगेलोनिर्जनेदेोपिशिताव्यग्रजभलः।जबीरदेव ताभेदेनोगल स्यात्कपिजलेग६५१॥ जाइलीतुशूकशिंब्याजोग लेजलिनीफल जांगुलीविषविद्यायांतरलोभास्वरेचले।।१५२॥हा रमध्यमणौषिनेतरलामधुमक्षिका तमालोवरुणेपुरेसौतापिर शतपटलः॥६५॥विडङ्गेधान्यसारेचतांबूलंक्रमुकीफले। तांबूलीनागवल्यास्यात्तुमुलरणसंकुला तुमुलोविभीत कौदै तलकरणतरे। तैतिलोगडकपशीदकूलसूक्ष्मवाससि। ६५५॥ सोमवस्त्रे यधवलोमहोटेसन्दरेसित॥ धवलीगोकुल
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy